SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सो येन केनाप्युपायेन प्रतिबोधनीय इति विमृश्पस मौनमाश्रित्य तस्थौ । अथ समा विसज्य नृपोन्तापुरमागाधान्येऽपि श्रीमन्तो जनाः स्वस्थानमीयुः । अथ रजन्यामभयकुमारः प्रथम मांससौलम्यवादिनो महर्षिकस्य गृहमगात् । प्रधानं गृहागवं वीक्ष्य | यथोषितं सत्कृत्य कृताञ्जलि सोऽवदव-स्वामिन् ! अद्य मे सौभाग्यमुद्घटितं या गृहागतं वीक्षे । प्रभो ! कार्यमादिश तदा कुमारेणोक्तम्-सम्प्रति नृपारीरेऽकस्मान्महान रोग उत्पेदे वैधः कथयति रोगो महानस्ति । अतो यदासो राजा सेटकषोडशांशप-टू रिमितं सपादं दूध मांस भुञ्जीत, तदाप्रोग्यं लब्धुं शक्यते । अत आगतोऽस्मि राजाने त्वयोक्तं मससौलम्यमिति तत्तावन्मित हृदयमांसं देहि । यत्सत्वरं राजानं नीरोग कुर्यां वदाकर्ण्य राजमान्योऽपि सोऽवदत्-हे नाथ ! एतत्तु दुष्करमस्ति, अहं धनं ददामि मांस त्वन्यत एव लात्वा कार्य साधय यतस्त्वं मतिमसमरसतोऽसि गई हुन्छ । दश महसमयकारेण भो ! राबस्तु मांसापेक्षा वर्तते तदीयताम् । तदा पुनः सोऽवक-एवं मा कुरु मचो लक्षमितं द्रविण गृहाण । ततोऽन्ते लक्षद्वयमुद्रां लात्वा कुमारोपरगृहमागत्य तथैव तमप्यवादीत तेनापि कुमारमधिकमनुनीय मांसमदाना तावदेव धनमदायि । इत्य सकलराजमान्पश्रीमगृहाणि गत्वा मांसव्याजादनेकलचमुद्रां गृहीस्वा निशान्ते गृहमाययौ प्रमाणे च कुमारो राजसमामागतः । सदा सर्वे ते समागसा राजानमनामयमपृच्छन् । नृपस्तदा सविस्मयः कुमारमुखमालोक्त तत्रापसरे कुमारोऽवदद् महाराज ! गतेजनि सदस्येते सर्वे मसिसौलम्य जगवुः । असोई रात्रौ सर्वेषां गृहाणि गत्वा मांसं याचितवान, केनापि तम दत्तं सर्वे यथेष्टधनवितरणमेव पकुः । राजन् ! यदि मांसं सुलभ भवेचर्हि भवदर्थ सेटकस्य षोडशांशपरिमिते सपादे रदयमांसे मार्गिवेऽपि | सवादिलक्षवनानि कपमेवेऽदुः । तदाकर्णयन्तस्ते सर्वे त्रपावनतसूर्धान एव तस्थुः केऽप्यभिमुखं द्रष्टुन शेतः । वदेव सर्वे मांस
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy