________________
वोढाभिः सरसं भाषितोऽपि किमिति वसुं नासो सूर्या एमरोद | सर्वत्रेउ द्यतव्यसनादेव पुष्पसारोऽसहव । पुनर्वदासी aast तदा तस्य नानाविधं सुखमुदियाय । सर्वत्र कीर्तिः पप्रये, प्रान्ते संयमं गृहीत्वाऽऽत्महितं कुर्वन् देवगतिमाप, अतः सर्वचा धूतव्यसनं हेयमेव सर्वैरिति ॥ २३ ॥
अथ ११ - मांसभक्षण-विषये, इन्द्रवज्रा-वृत्तम्
जे मांस लुब्धा नर ते न होवे, ते राक्षसा मानुष रूप सोहे ।
जे मांसभक्षी नरके हि जावे, छोड़े भला ते स्वरगे सिधाचे || २४ ॥
मोः सज्जनाः ! इह यो मांसमन्ति स नररूपधारी राक्षस एव प्रतिभाति । ईदृशो जीवो ध्रुवं नारकी नरके च पुनर्गन्धा तत्र सन्देहो नास्ति, अतो मांसाशनव्यसनं सर्वथा शिष्टजीवैस्त्याज्यम् । किश्व - निजप्राणवदन्येषामपि जीवानां प्राणाः संरक्षणीयाः कदापि तद्विनाशो न करणीयः, तभ्यागाचे दयालवः सत्पुरुषा निश्वयेन स्वर्गे प्रयान्ति ॥ २४ ॥
अथ मांसमहार्घता सिद्धिं कुर्वतोऽभयकुमारस्य १०-कथा
मगधावीशः श्रेणिको नृपो राजगृहे निवसति तस्याभयकुमारो मंत्री वर्तते । तत्रान्यदा राजसभायां कथाप्रसङ्गतः कश्चिन्मांसलोलुपः क्षत्रियो जग - स्वामिन् ! अथ व आपणे मांसस्य महार्षता नास्ति । अल्पेनापि मूल्येन यथेष्टं लभ्यते तदिति श्रुत्वाऽममकुमारो मनस्यवदत् । यो हि जीवं घातयति तस्यैव मांसं सुलभमस्ति । मम तु दुर्लभमेव प्रतिभाति, अवोऽय मांससौलम्यवक्ता
ARRIERS