________________
सपरिवारो राजा तं बन्दितुं तत्राऽभ्ययो । सर्वे लोका बन्दनानन्तरं यथायोग्यस्थाने समुपाविशन् । तदा गुरूरवसरोचित व्याख्यानं प्रारेमे तथाहि -मो लोकाः । सर्वे पदार्थों विनश्वरा दृश्यन्ते । परमविनाशी सर्वत्र सहायको धर्म एवाऽस्ति । स सर्वैः सदैवाराधनीयो यस्तं प्राप्यापि न करोति स एवातिमूढः । यतः
अपारे संसारे कयमपि समासाद्य नृभवं, न धर्म यः कुर्याद् विषयसुखतृष्णातरलितः । ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ १ ॥
इह दुस्तरे संसारे महता कष्टेन मानुष्यं प्राप्य यो धर्म न कुरुते वस्त्रालभ्यमिदं मानुष्यं मुधैत्र याति । अथ देशनान्ते पुरदरश्रेष्ठी गुरुमपृच्छत हे स्वामिन् । पुण्यसारं वरीतुं रत्नवस्था इयान् विमर्शः कथमुदपद्यत ? गुरुवदत् श्रूयताम्, एष पुण्मसार: पूर्वजन्मनि संयमं लौ | परमसौ कायमुर्ति सम्पक्तया परिपालयितुं न शशाक केवलं सप्त प्रवचनमातृरेव सुखेन पर्यषालयत् । ना भवे सप्तदारान् सुखेनाऽलमत । अष्टमभार्याप्राप्तौ चास्य विलम्बो जातस्तत्र कारणमष्टमी कामगुप्तिमवगच्छ । गुरुभाषितमेतदा समुपावैराग्यतया तदैव पुरन्दरः श्रेष्ठी दीक्षामग्रहीत् । शुद्धं साधुधर्ममाचर्य प्रान्ते देवगतिमाप 1
तदनु पुण्यसारो नगरश्रेष्ठी बभूव । ततो धर्ममर्जयन् न्यायतो घनं वर्धयन वार्धक्ये पुत्रं निजस्थाने संस्थाप्य मार्गाभिराभिः सह संयमं परिपालय देवगतिमगच्छन् । भो मन्याः । एषा कथास्मान बच्छिश्यति तदाकर्म्यताम् पूर्व यदास धूतयसनी बभूव तदा नृपस्थापितं लक्ष मूल्याभरणं चोरयित्वा द्यूते हास्तिम् । वयः पित्रा निष्कासितः कुत्रापि तरूकोटरे तस्थिवान् दैवात्परिणीताभिर्न-
છૂટ