________________
किमर्थं म्रियते ? तदेनं पृच्छ निवारय च । अथ राजादिष्टः पुष्पसारस्वत्पार्श्वमागत्य तमव । हे मित्र ! तव किमयेन यौवन मुमूर्षसि ? तत्कारणं वद येन तदुपायं कुर्याम् । असति प्रतीकारेऽहमपि त्वया सहेब मरिष्यामि क्षणमपि ते विभोमो मया नैव सते । तदा चिरै निःश्वस्य सोऽवक हे मित्र । नमस्य प्रकाशेनापि कि स्यात् १ अत एवद्विषये किमपि मा पृच्छ । पुण्यसारेण पुनरुक्तं भो ! यदि मां मित्र जानासि तर्हि रहस्यगोपनं सर्वथा नैव युज्यते यदुक्तम्
प्रीति तहां पहुंदो नहीं, पड़दो तहां शी प्रीत । प्रीति विषे पड़दो करे, वही बड़ी विपरीत ॥ १३ ॥
--
इत्याकर्ण्य तेनोक्तं- हे मित्र 1 त्वं मे महामित्रमसि । रवं महताग्रहेण पृच्छसि तेन त्वां निषेदुःखस्य कारणं वच्मि, शनैः शनैः कर्णे न्यगदत् कुब्धे यदलेखीस्तत्स्मर्यते न वा ? तनिशम्य पुष्पसारोऽप्यवदत् - सत्यमेव मयाऽलेखि । तत्रावसरे सर्वमादितो यथा जावं तथा सा जगाद । सर्व श्रुत्वा पुण्यसारस्तदैव स्वगृहाद् स्त्रीपरिघानीयव
मानाय्य तस्यै समर्पयत् । मूलतत्वं विदन्यः सर्वे नृपादय आश्रमापुः । तत्रावसरे रत्नसारः श्रेष्ठी नृपं व्यजिज्ञपत्स्वामिन्द्र । मम पुत्र्याः का गतिः १ नृपोऽवक् सापि पुण्यसारस्य भार्याभूत् । तदनु तामपि सत्कृत्य महता महेन गृहमानयत् । तदा तन्मनसि पूर्वजातकलहद्वेषो लेशतोऽपि नासीत् । तस्या अपि पुरातनकलहकालीन प्रतिज्ञा विस्मृतिरेवाभृत् । ततस्तयोरपूर्व एषानुरागः परस्परमुदैत । तदनु गुणसुन्दरी भईमिल नवार्तामाकर्ण्य ता अपि षड्भगिन्यस्तत्राऽऽययुः । ततस्ताभिरष्टाभिः पत्नीभिः सहदेव इव स सुखमयुक्त । तत्र नगरे तदभितोऽपि सर्वत्र पुष्पसारस्य कीर्तिः प्रससार । तत्रावसरे उमगरोधाने चतुर्ज्ञानी श्रीधराचार्य आगात | वनपालेन तस्य वर्धापनं नृपाय निवेदितम् । राजा वनपालाय यथेष्टं धनं दधे । तदनु