________________
ममेदृशं दुःखं दस । पुनरस्या अपि कि हिरमसि । तथापि तदवसरे यथा माव्यं तया भविष्यतीति विमृश्य गुणसुन्दरस्तदुक्तिमगीकृतवान् । सतो महोत्सवेन रत्नसारश्रेष्ठी निजपुत्री रलवर्ती गुणसुन्दरेण साकं परणायितवान् । ___अथ रत्नवतीपरिणयं श्रुत्वा पुण्यसारः कुलदेवीमवदत्-मातः ! तवाऽपि वचनमलीकमभवत् यद्रलवत्या गुणसुन्दरेण सह विवाहो जातः । देव्यवदत-पुत्र ! मवचनं पृथा नाऽस्म भविष्यति पुण्यसारः पुनरवदत्-मातः ! सा परस्त्री जाता सा मदुपयोगे नागमिष्यति । देवी जगौ त्वं निश्चिन्तो भव, सा लक्ती तु पूर्वमेव तुभ्यं मया दत्ता । सा कदापि परखी नाभन भविष्यति ततः स देवी प्रणम्य निजकार्ये लग्नः। ततो गुणसुन्दरेण सह तस्याः स्नेहो वयुधे, यथा नखमांसयोरस्ति, परं दाम्पत्यसंयोगसम्बन्धस्तयोस्तावदप्रकटित एवाऽऽसीत् । अथैक्दा गुणसुन्दरी दो-पन्मया प्रतिज्ञातं तस्याप्यवधिरासमो दृश्यते ।। पतिः प्राप्तस्तत्र संशयो नास्ति, अतो मतेवियोगजदुःखसहनमनुचितमेव । इति फेनाप्युपायेन पति व्यक्तीकृत्य सुखमनुभव नीयमिति विचार्य श्मशानभूमो चिता कारिता । तस्यां मर्तुकामोऽभवद् गुणसुन्दरस्तत्स्वरूपं सर्वेऽपि नृपादयो विविदुः । सर्वेषो विस्मयो जो यत्केन हेतुना गुणसुन्दरसार्थवाहो नवयौवनश्चित प्रथेष्टुमिच्छति ? कारणन्तु केऽपि न विदुः । सर्वत्र कारो जातो नृपोदध्यो-यदि स एवं विधास्पति तदा मे महत्यपकीतिर्भविष्यति । यदेतद्राज्येमुक सार्थवाहश्चितो प्रविश्य ममारेति। अतस्तथा स न कुर्यादिति यतितव्यम् । तदनु राजा स्वयमेव गुणमुन्दरान्तिकमागत्य तस्कारणमपृच्छत् । बहुधा पृष्टोऽपि स किमपि नोचतार । तत्रावसरे केनचिदुक्तं-हे स्वामिन् ! स गुणसुन्दरः पुण्यसारस्य महान स्नेही वर्तते एतादृशं मित्रं तस्पान | कोऽपि नास्ति । अव एनमादिश, स सदन्तिकं गत्वा कारणं पृच्छेभिवारयेछ । सदाकर्ण्य नृपेणोक्तम्-भोः पुण्यसार ! तब पित्र
KI
टा