SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ विषयक्रमसंग्रहः-शार्दूलविक्रीडितछन्दसितत्वज्ञान १ मनुष्य २ सजनगुणा ३ न्याय ४ प्रतिज्ञा ५ क्षमाः.६, चित्तायं ७ च कुलं ८ विवेक ९ विनयी १० विद्यो ११ पकारो१२ धमाः १३ । दान १४ क्रोध १५ दया १६ दितोष १७ विषयाः १८ त्याज्यप्रमादस्तथा १९, साधुश्रावधर्मवर्गविषये ज्ञेयाः प्रसंगादमी २०-२१ ॥ २ ॥ अत्रैतस्याधिकारवाचकस्य पद्यस्य सुगमत्वान्नो टीका कृतेत्यवसेयं विद्वद्वर्यैः । धर्मार्थकाममोक्षवर्गचतुष्टयेन समलङ्कतेयं सक्त-मुक्तावली भव्यानाम्, मानुष्यत्वसफलीकृते महीयसी साहाय्यभूता वरीवर्तते । यदुक्तम् उपजातिछन्दसित्रिवर्गसंसाधममन्तरेण, पशोरिवायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद् भवतोऽर्थकामौ॥ इति धर्मस्य प्राधान्यात, प्रधर्म धर्ममुपक्रम्य देवगुरुधर्मतत्यादिक्रमेण तदुच्यते ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy