________________
विषयक्रमसंग्रहः-शार्दूलविक्रीडितछन्दसितत्वज्ञान १ मनुष्य २ सजनगुणा ३ न्याय ४ प्रतिज्ञा ५ क्षमाः.६, चित्तायं ७ च कुलं ८ विवेक ९ विनयी १० विद्यो ११ पकारो१२ धमाः १३ । दान १४ क्रोध १५ दया १६ दितोष १७ विषयाः १८ त्याज्यप्रमादस्तथा १९, साधुश्रावधर्मवर्गविषये ज्ञेयाः प्रसंगादमी २०-२१ ॥ २ ॥
अत्रैतस्याधिकारवाचकस्य पद्यस्य सुगमत्वान्नो टीका कृतेत्यवसेयं विद्वद्वर्यैः । धर्मार्थकाममोक्षवर्गचतुष्टयेन समलङ्कतेयं सक्त-मुक्तावली भव्यानाम्, मानुष्यत्वसफलीकृते महीयसी साहाय्यभूता वरीवर्तते । यदुक्तम्
उपजातिछन्दसित्रिवर्गसंसाधममन्तरेण, पशोरिवायुर्विफलं नरस्य ।
तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद् भवतोऽर्थकामौ॥ इति धर्मस्य प्राधान्यात, प्रधर्म धर्ममुपक्रम्य देवगुरुधर्मतत्यादिक्रमेण तदुच्यते ।