________________
सग्धराछन्दसिकैवल्यज्ञानयोगादनुभवनगतान् रूप्यरूप्यादिभावान् , पझ्यन्तं पाणियाताऽऽमलकमिव चरस्थूलसूक्ष्मप्रभेदान् । चातुष्षष्टीन्द्रजुष्टं प्रणासुरमराऽशेषविघ्नोपशाम, नाम नाम दयाधि भवजलधितरि प्रैशलेयं जिनेन्द्रम् ॥१॥
गीतिछन्वसिज्ञानावरणकर्माष्ट-निर्मूलकरीं सकलार्थदवाणीम् । श्रुतसागरपारगतां, सकलागमबोधदायिनीं वन्दे ॥ २॥ (युग्मम् )
मालिनीछन्दसिनिखिलनिगमनिष्ठं शब्दशाने पटिष्ठम् , स्वपरसमयविशं श्रीजराजेन्द्रसूरिम् । सकलसुगमबुद्ध्यै सम्प्रणम्य प्रकुर्वे, ललितसरलगयैः सूक्त-मुक्तावली ताम् ॥ ३ ॥