SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सग्धराछन्दसिकैवल्यज्ञानयोगादनुभवनगतान् रूप्यरूप्यादिभावान् , पझ्यन्तं पाणियाताऽऽमलकमिव चरस्थूलसूक्ष्मप्रभेदान् । चातुष्षष्टीन्द्रजुष्टं प्रणासुरमराऽशेषविघ्नोपशाम, नाम नाम दयाधि भवजलधितरि प्रैशलेयं जिनेन्द्रम् ॥१॥ गीतिछन्वसिज्ञानावरणकर्माष्ट-निर्मूलकरीं सकलार्थदवाणीम् । श्रुतसागरपारगतां, सकलागमबोधदायिनीं वन्दे ॥ २॥ (युग्मम् ) मालिनीछन्दसिनिखिलनिगमनिष्ठं शब्दशाने पटिष्ठम् , स्वपरसमयविशं श्रीजराजेन्द्रसूरिम् । सकलसुगमबुद्ध्यै सम्प्रणम्य प्रकुर्वे, ललितसरलगयैः सूक्त-मुक्तावली ताम् ॥ ३ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy