________________
किमपि नास्ति परं देहशङ्कां निर्वर्तयितुमिच्छामि । तदेव सप्तमी सुदक्षा गुणसुन्दरी श्री भृङ्गारके जल लात्वा जगाद -- नाथ ! उत्तिष्ठ, ततस्तया सह पुण्यसारस्तत्र बहिर्गतवान् । परमसौ दध्यो- एता हि मम ग्रामनामादिकं न विदन्ति । एवास्त्यक्त्वा यदि गमिष्यामि तर्हि परिणीतानामासां का गतिर्भविष्यति सर्वाश्च महादुःखिन्यो भविष्यन्ति । अतः किमपि सूचनीयं ततो गन्तव्यमिति • घ्याला तत्र कुड्ये तदै लिखित्वा नीचैरुदतस्त् । तथाहि-
"क्यां गोवालय वल्लही, क्यां लम्बोदर देव ? | आव्यो बेटो वद्दि वसण, गयो सत्त परिणेव ||११|| अथ बहिरागतः स तामवादीत् - अयि श्रेयसि ! त्वयान्त्रैव स्थीयताम् । अहं शौचं विधाय समागच्छामि, सा तत्राऽविष्व । पुण्यसारस्तत्रे वञ्चयमितस्ततः पश्यन् द्रुतं व्रजन वटवृक्षकोटरे तस्मितिष्ठत् । तावता नगरकौतुकं वीक्ष्य ते स्त्रियावपि तत्र वृक्षे समुपाविशताम् । मन्त्रप्रयोगेण क्षणादेव स वृक्षो गोपालपुरे निजस्थाने समागतवान् । ते वनिवे निजालयं जग्मतुः । पश्चास्पुण्यसारोsपि कोटराद्वहिर्भूय नगरकौतुकं बिलोकमानः कुत्रापि चतुष्पथेऽतिष्ठत् । तावत्पुत्रं शोधयन्पुरन्दरः श्रेष्ठी तत्राऽययौ । पुत्रदर्शनादसिहृष्टीभूय पुत्रं गृहमनयत् । तत्र पिताऽपृच्छत् - हे वत्स । त्वं कुत्राssसीः ? अहं सर्वत्र त्रिलोकयनैव त्वां कुत्राप्यपश्यम् । तदा मोsवक्र - हे पितः १ त्वमेव निजगदिश यद्राजकीयं स्थापितमाभरणमशेषमानीय देहि तदेव लातुमहं गत आसमू, ततो द्यूतकारिपार्श्वतः सर्वान्याभरणानि समानीय पित्रे ददौ । श्रेष्टयपि तानि लात्वा नृपाय समर्पयस् ।
are भी पुरे सां गुणसुन्दरी तत्रैव चिरं स्थित्वा भर्तारमपश्यन्ती तत्रागत्य ताः सर्वा अपि भगिनीस्तत्स्वरूपं न्यवदत् । तातोपममुदन्तं वा विच्छांमवदनाः सर्वा अपि बिखिदिरे । जाते व प्रभाते मियौ तलिखितां गायां वाचयित्वा शा