SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ 'सुन्दरमद्भुतं विशाल मण्डपमरीरचत् । तेन विवाहोत्सवः प्रारम्भ परं वरस्य नियमोज्यावधि न जातः । देवोदित दिनमद्यैवास्तीति तत्र गत्वा कौतुकं द्रष्टव्यं किं भवतीति निश्चित्य तं वृक्षमभिमन्त्रितवती । तदा स वृक्षः समुङ्गीय क्षणादेव वल्लभीपुर• परिसरमा गात् । तत्र च ते स्त्रियों ततो वृक्षादवतीर्य रात्रेः प्रथमे यामे द्वारं प्रविश्वाऽन्तरागच्छताम् । तदनु पुण्यसारोऽपि तत्को|टराद्वहिर्भूय तदनुपदं तद्द्वारेण पुरान्तः प्राविशत् । तत्रावसरे देवतो दित्तवचनानुसारतः स्त्रीद्वयप्रवेशानन्तरं प्रथमे यामे प्रविशन्तं • तमालोक्य श्रेष्ठिमटास्तं पुण्यसारं श्रेष्टिसमीपमानिन्युः । श्रेष्ठयपि तं कन्यावरं मत्वा बनं सत्कृतवान् । तदा सोऽचिन्तयदेष महत्या मामपरिचितं कथमेवं ज्योति १ ततः ष्टी जगह महाभाग्य ! मम सप्त पुत्र्यः सन्ति तास्त्वमुद्वहस्व । तच्छृष्यन् पुण्यसारो मनसि नितरां जहर्ष ततस्तमुत्तमत्रस्त्राभरणैरलंचक्रे । तदनु वरो घोटिकारूढो महता महेन नृत्यगीतवादित्रैः सह पौरलोकैः पुरे बभ्राम । ततो विधिना ताः सप्तकन्याः पुण्यसारः उपायंस्त । करमोचनवेलायां स श्रेष्ठी पुण्यसाराय वराय प्रचुरं धनमदात् जाते च विवाहे तस्य सप्तभौमं प्रासादं शयनाय दत्तवान् । तत्र प्रासादे सप्तपत्नीभिः सह पुण्यसारः सप्तम्यां मालायामागतः । तत्र च ताः सप्तभगिन्यः परस्परं कलां विकलां बद्दिर्लापिकामन्तर्लापिकां काव्यनाटकादिकञ्च सरसमालपन्ति । परं तस्मै किमपि न रोचते यतस्तत्रावसरे तन्मनसि महती चिन्ताऽसीत् । मया नृपस्थापितमाभरणं छूते हारितं तदर्थ मत्पितरं राजा किंङ्करिष्यति ? यदि ते स्त्रियों गमिष्यतस्तर्हि मम का गतिर्भविष्यतीत्यादि चिन्तातुरः पुण्यसार आसीत् । वाच नानाविधदा-भावादिकं दर्शयन्त्यो मुहुस्तमालापयन्ति परं स तु चिन्तया किमपि नोत्तरति । तत्रावसरे से चिन्तातुरं शून्यमान दिला वा काचिदपृच्छत हे नाथ ! कि क्षुधा बाधते १ येनोकं नहि नहि । वयोक्तं तर्हि चिन्धातुरो मौनं कथं भजसे १ तेनोक्त मन्य I
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy