________________
९॥
गात गृहागत सं बहु सम्मेने। स्वागतप्रश्नानन्तरं सोपस्छत् । मोः ! स्वामिन् ! त्वदागमनेनाहमद्य स्वं धन्यं मन्ये, गृह में पवित्रममत् । अत आगमनप्रयोजनं ब्रूहि कार्यशेतिमपि तदादिश । तेनोक्त-भोः श्रेष्टिवर्य ! मत्पुत्रेण सह तब पुश्या लग्नं यदि स्यातर्हि शोभनं भवेत् । एतदर्थमेवागतोऽस्मि, तच्छुत्वा रत्नसारश्रेष्टिना सहर्षङ्गीचके । परं तत्रस्था तत्पुत्री ऋषां विहाय जगादनहि नहि पुण्यसारमह कदापि न वरिष्ये, तदन्यमेव वरिष्यामि । आजन्मकौमारव्रतिनी स्यामिति परं तं तु स्वमेऽपि वरीतुं न कामये । तत्रावसरे मनसि दथ्यौ पुरन्दरः । अहो! इदानीमेव यस्या ईदृशी निर्लज्जता साऽ किमाचरिष्यति ? परं रत्नसारश्रेष्ठिना दोक्त-ई श्रेष्ठिवर्य ! इयं मे पुत्री मुग्धा निमामि द वेत्ति । अत एजहोनालिगेगा। अहमेनां परिबोध्य स्वीकारयिष्यामि त्वं मान्योऽसि, स्वदुक्तं सर्वेषां शिरोधार्य मम तु विशेषतः । इत्थमवसरोचितवचोमिः सत्कृतः पुग्न्दरश्रेष्ठी निजालयमागात सर्वमपि पुत्राय न्यवेदयत् । तदा पुण्यसारो मनसि निश्चिक्ये यत्वदापि सा मां स्वेच्छया न वरिष्यति परमहं निजगोत्रवेव्या दसो. ऽस्मि । अत एतदर्थ सैव समागध्या साऽवश्यं मदीप्सितं पूरयिष्यति । ति निश्चित्य धूपदीपनैवेद्यादिमिः प्रत्यहं त्रिसन्ध्यं तां गोत्रदेवीमाराधितुं लग्नः । अथैकदा तुष्टा देवी सं प्रत्यक्षीभ्य जगाद-वत्स ! तवाराधनेन तुष्टाऽस्मि स्वेप्सितं प्रार्थय । सोऽवदत्हे मातः ! यदि प्रसन्मासि सहि रत्नवती मां यथा पृणुयात्तथा कुरुष्व । एतदर्थमेव समाराधितासि । देव्युवाच-अस्तु सापि तुम्यं दत्तात्र संशय माकार्षीः । इत्युदीर्य देव्य भ्याऽभूत पुण्यसारोऽपि इष्टः स्वकार्यमध्ययनादिकं सयस्लतया का लग्नः । अथ पुण्यसारस्य केनचित् छूतकारिणा सह सङ्गतिता तत:प्रभृति स द्यूतासकोऽभवत् । अथैकदा राजा लक्षमूल्यकमाभरणं पुरन्दराय रक्षित दत्तं कथिता कार्यकाले त्वयैतदातव्यं गृहे स्थाप्यतामिदानीमिति । सोऽपि तदाभरणं पृथ गेव सुरक्षितप्रदेशे स्थापितवान् ।