________________
तमप्यवदर-मो: किकरोषि ? जलप्वेतदुप्यते, प्रस्तरे तु कमलानि मोप्यन्ते । अनेन कर्मणा त्यामतिमूर्ख जनाः कथयिष्यन्ति । देवो || जगाद-भो ! अहन्तु मूर्खः, परं त्वन्तु मूर्खराज एव लक्ष्यसे । यवं मासपट्कमेनं एवं जीवितधिया वहन्न बुध्यसे । यदि मृतो | जीवितो भविष्यति सहि चैलेऽपि कमलमुत मेक्ष्यत्येव । इति हदुक्तमाकर्ण्य व्यचिन्तकला-अहो ! किमेष तथ्यं ब्रूते ? तावदव
पिप्तौं शवे च वैकृत्यमजायत सदालोक्य कृष्ण मृतमवेदीत । तदनु तदीयं शर्व क्षीरसागरे निक्षिप्तवान् । तत्रासीमस्नेह त्यक्त्वा । लिचारित्रं गृहीत्वा तपश्चर्यायै सत्परोऽभवत् । बलभद्रस्य कथा पुरात्र धर्मवर्गे ४०-प्रबन्धे दर्शितास्ति ग्रन्थान्तरे च विस्तरतया | वर्तते, तत एव विशेषदिदृक्षारतात्रलोकनीया । इह तु प्रसङ्गता संक्षिप्तैव साऽलेखि ।
___ अथ १०-कुण्यसन-विषयेमलिन मलिन शोभा सांस थी जेम याए, इस कृषिसमयी त्यूं संपदा कीर्ति जाए ।
तिण कुषिसन हेते सर्वथा दूर कीजे, जनम सफल कीजे कीर्तिकांता वरीजे ॥ २२ ॥ दिने शोममानं कमलवनमपिरजन्या म्लानतामुपैति ।याशी सम्पत्तिः-शोमा तस्य दिने वर्तते ताशी रात्रौ न जायते । तथा | सदाचारवता या शोभा, या कीर्तियां च सम्पत्ताशी दुर्व्यसनरतजनस्य सा पूर्वोक्ता कापि न सम्भवति । ताः सर्वा अपि II दुर्व्यसनिनं नरं त्यजन्ति । सम्पदाविहीनः कुव्यसनी लोकनिन्दामनेकविध दुःखश्च सहते । अतो दुर्व्यसनं त्याज्य येन
सदाचारेण जन्मना साफल्यं भवेचदापरणीयम् । कुव्यसने त्यक्ते समाभिते च सदाचारे मोधोऽपि सुलमायते ।। २२ ॥