________________
क्षीणत्वात्तथैव भवितव्यत्वाच्च स ममार । तदतुः समागतो बलभद्रस्तमेवमवदत् - हे भ्रतः । मया जलमानीतं सत्वरमुचिष्ठ जलं पिच । इत्थं बहुधाssलपितोऽपि स यदा नोत्तस्थौ, चोतदार तदा बलभद्रेण ज्ञातं, अहो ! मम विलम्बोमूत्तेनाऽसौ कृपितो न वदति, न वोसिष्ठति, ततस्तत्पदयोः पतभिजापराधः क्षमितश्विरमनुनीतथ । अहो ! जन्मत एवासौ रोषणस्वभावोऽस्ति सम्प्रति मम विलम्बत्वे विशेषेण रुष्टोऽस्ति, तेन नोत्तरति । इत्यादि विलपतस्तस्य महान् कालो यातः । ततः स्नेहप्रथिलः स निजस्कन्धे तं नीत्वा पण्मासानितस्ततो भ्राम्यन् व्यतीयाय । किश्चोत्तमपुंसां तादृशां श्ववाः षण्मासपर्यन्तं विकृति नाधिगच्छन्तीति तच्छवविकृतिशङ्कावकाशोऽप्यत्र नोत्पदे । स्नेहात्कृष्णशवं वहन् स बलभद्रस्तं मृतं नावबुध्यते स्म । तेन संस्कारादिक्रियामपि न विदधाति । सत्रावसरे बलभद्रप्रतिबोधनाय कश्विदेवो नररूपेण तदग्रे तैलनिष्कासनयन्त्र सिकताः पीलयितुं प्रारभत । तं तथा कुर्वन्तं बलदेवोऽवदत्- कि भो ! लोको हि तिलानि निपल्प तैलमधिगच्छति, वालुकन्तु न कोऽपि पीलयति । त्वमेतत्कथं पीलयसि १ देवोऽवदत्-भोः ! तैलमवश्यमेव निर्गमिष्यति । बलदेवोsap - नहि नहि, एतस्मात रजांस्येवोत्पत्स्यन्ये । सिकतापेषणात्तैलोत्पत्तिः कुत्रापि दृष्टा श्रुता वा ? एतत्कर्मणा एवं मूर्ख एव प्रतीयसे । अरण्यरोदनवदेष ते प्रयत्नः कदापि नैव सफलीभविष्यति । तदा देवोऽवदत्-भो ! अहं नास्मि मूर्खस्त्वमेव मूर्खसि । यतः पण्मासमृतमपि बन्धुं जीवन्तं मन्वानस्वच्छ वसे । यदि ते शवोऽयं जीविष्यति तर्हि रालुकेभ्योऽपि तैलोत्पत्तिर्भविष्यत्येव । तच्छ्रुत्वा वलदेवस्त्वं मूर्खोऽसीति तं निगद्याज्ये यातस्तावत्पुरो गत्वा देवोऽपि शिलोपरि कमलबीजं वप्तुं लमः । तदालोक्य
१७