________________
गली
६॥
शह सहज सनेहे जे लहे मित्रताई, रवि परि न चले ते कंज ज्यु पन्धुताई।
हरि हलधर मैत्री कृष्णने जे छ भासे, हलघर निम खंधे ले फिरयो जीव आसे ॥ २१ ॥ सूर्यकमलयोमित्रतेत्र यस्य स्वभावो निश्चलो जायते तेन सह कृता मित्रता यावनीवं न विमुञ्चति । यथा कृष्णबलभद्रयोरमृद् यो हि बलभद्रः कृष्णशवं षण्मासपर्यन्तं मोहवशानिजस्कन्धे स्थापितवान् । तथैवाज्येऽपि सज्जनैः सह मैत्री कुयुः ॥ २१ ॥
अथ मित्रतोपरि कृष्णबलभद्रयोः ८-कथानकम्__ यथा पुरा-द्वारिकापुरे दग्धे कृष्णबलमद्रौ ततो निर्गत्य काचिदेकामटवीमीयतुः । तत्र श्रीकृष्णस्य वृपा लग्ना, तेन बलमद्रो जलं याचितः । तत्राऽवसरे श्रीकृष्णस्तरोरधस्तादुपाविशन् बलमद्रश्च जलं लातुं गतवान् । मार्गे केनचिद्वैरिणा सह युध्यमानस्य बलस्य विलम्ब जाते वृषातुरः श्रीकृष्णचन्द्रः पादोपरि पदं निघाय तत्रैव सुधाप, परं तदीयचरणे यत्पपलक्ष्माऽऽसीत्तद् दूरत एवं रोचिष्णु विलोकमानस्तद्वन्धुर्मत्तः कृष्णस्य विनाशो माभूदिति धिया पूर्वत एव वने वसन् जराकुमारो मृगभ्रमावाणं मुमोच, वेन च तच्चरणं विद्धमभूत् । तदाऽतिव्यथितः कृष्णोऽपि अरे किञ्जातमित्युच्चैरजल्पत्तदा लक्ष्ये सलग्नं नाणं लातुं तत्राऽजातो जराकुमार। स्वपाणेन विद्धं यदुपतेश्वरणं वीक्ष्य पश्चाचापं कुर्वन् तदीयचरणयोः पतन भृशं शुशोच अवदच्चरे बन्धो । मया मृगान्त्या शरो मुक्तस्तदागः क्षम्यताम् । तदा कृष्णेन भणित:-हे कुमार! लमितः सस्वरमपसर, नो पेबलभद्रः समागतस्त्वामपि हनिष्यति । अथ निर्गते जराकुमारे कृष्णस्त हाणमुद्दधे, तदा तस्य महती वेदनाऽभूत् तेन तस्य जराकुमारोपरि विद्वेषो जातः । तत आयुषः