SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 38 साधुजनमंत्री जातेऽप्यपराधे न हीयते, लेशतोऽपि द्वेषं नोत्पादयति, प्रत्युत संयमगुणा एधन्ते । किञ्च साधवोऽपकर्तुरपि गुणानेव ख्यापयन्ति परषहसहने तत्कृतसाहाय्यं मन्वते । अपि च पूर्णचन्द्रोदयात्सागरो यथा वर्धते तथा जलयोगाच्चन्द्रकला नितरां शोभते । इत्थं चन्द्रसागरयोः स्नेह इव साधुजनमैत्री प्रतिदिवसमेधते इति तात्पर्यार्थः ॥ २० ॥ साधुजन मित्रतोपरि सहस्रमसाधोः ७ - प्रबन्धः - I यथा - पुराऽवन्तीनगरे जितशत्रुनृपस्य पार्श्वे वीरसेननामा कश्चन क्षत्री जीविकायै समायातस्तस्य तत्र सेवायां महान कालो यातः । अत्रान्तरे राज्ञः कालसन्दीपननामा रिपुरासीत् स निर्बुद्धिः परमाभिमानी राज्ञः प्रणामं तदादेशश्च न चिकीर्षति । अत एकदा राजा सदसि सर्व सभ्यानवोचत - भो भो ! वीरा ! यो हि कालसन्दीपनं गृहीत्वाज्ञाऽऽनेष्यति तस्मै सत्पारितोषिकं दास्यामि परं कोऽपि तर्भाग्यकरोद । तदैव वैदेशिको वीरसेनो नृपं जगाद - अहमेकाक्येव तमत्र समानेतुं शक्नोमि । राजाज्वक्सहि गच्छ सत्वरमत्रानय ततो नृपादेशात्स तत्र गत्वा छलप्रपञ्चादिना तं नृपान्तिकं निनाय । तेन च तुष्टो राजा तस्मै देशमेकं दत्त्वा राजानमकरोत् तहिनात्तस्य सहस्रम् इति नाम पप्रथे स राज्ञः प्रेमपाश्रमभूत् । कालसन्दीपनञ्च गर्वमुक्तं व्यधात् तदनु नृपा देशमशेषमङ्गीचक्रे, नृपाऽऽज्ञया च स्वनगरमाययौ । सहस्रमहनृपो राजस्नेहितयाऽन्यान् सर्वान् तृणाय मन्यमानः सर्वयाऽकुतोभयः केसरीव बभ्राम । अथैकदा तत्र चतुर्ज्ञानी श्रुतसाररिराययौ, तद्वन्दनार्थं नृपादयः सर्वे लोका आययुः । सहस्रमल्लोऽपि निजपरिवारयुतस्तत्राऽऽगात् । वन्दित्वा यथास्थानमुपविष्टे नृपादिके लोके स सूरिर्भविकजनमुद्दिश्य देशनां प्रारमत तथा हि-भो भो ! लोकाः सावधानतया शृणुत यदिह संसारे कोऽपि शूरो, दाता, विद्वेश्व नास्ति । वा कस्यापि वाक्पटुता
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy