________________
SECUR
अयमत्र ज्ञातुं सारोऽस्ति यदुलूको रिपोः काकस्य मिष्वाक्पै विश्रब्धीभूय यथा सकुलो ममार, तथाऽन्योऽपि यः कोऽपि शत्रौ विश्वास | विधास्यति स नूनमुलूकवजीवितं हास्यति । अतोऽहं वच्मि दुर्जनजनस्य कदापि विश्वासो नैव कर्त्तव्यः ।
-मित्रता-विषये-- करि कनक सरोसी साधु मैत्री सदाई, घसि कसि तप वेधे जास वाणी सवाई।
अहव करहि मन्त्री चंद्रमा सिन्धु जेहा, घट घट वधवाधे सारिखा वे सनेही ।। २० ॥ यथा-सुवर्णमग्नितापितं समुज्ज्वलति, यथा वा कयणोपलसंघृष्टं कनकं महार्वतामुपैति । पुनः कनकं कदापि निजगुण न मुश्चति, तथा परीक्षितेन सजनेन सह मैत्री कर्तव्या । स एव सन्मित्रमुच्यते, यो विपद्यपि न जहातीति सुवर्णवत्सन्मित्रस्य । लक्षणमवसेयम् । पित्तलमग्नौ यथा श्यामायते, तथा यः कार्यकाले भित्रं त्यजति, अन्यदा स्वार्थवशेन तमुपैति, ईदृशेन सह मैत्री न विधेया, यदियं सत्यवसरे विफलायते । गदाह भापाकविः-- सज्जन तब लग जाणिये, जब लग पड्यो न काम । हेम हुताशन परखिये, पीतल निकसे श्याम ॥७॥ अतः साधुजनैः सह कृता मैत्री सदैव सुखदा भवति कदापि दुःखदा न जायते । यदुक्तम्
साधु मिले सुख ऊपजे, सोय मिले मल जाय | सामाने पावन करे, पोते पावन थाय ।। ८॥ अतः साधुमैत्री हेमोपमा ज्ञातव्या यथा-हेम्नो दहनादिसंताप कृतेऽपि जात्वपि स्वगुणं न त्यति, किन्त्रधिकं द्योतते तथा