SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ मीहितमनायासेन साधनीयम् । यावदस्मात् तस्य विश्वासो न भविष्यति तावत्तस्याऽपायङ्कर्त्तुं नैव शक्ष्यामः | अतः प्रथममस्माभिस्तथा विधातव्यं यथाऽस्मासु तस्यात्मीयबुद्धिरुत्पद्येत, लेशतोऽपि भेदबुद्धिर्न तिष्ठेदिति सर्वैरनुमोदितम् । तदनु सर्वे काकास्तदन्तिकमेत्य तं नमश्चक्रुः सर्वे च तत्रोपाविशन् । तत्राऽवसरे तेषां मध्ये यो नायकः स जगाद हे पक्षिराज निशाटन ! स्वमस्माकं स्वाम्यसि वयं ते प्रजाः स्मः । सदैव स्वरसेवायै समुद्यतस्तिष्ठामोतो मनसि कस्मादपि भीर्ति मागाः । अस्मासु सत्सु सुरक्षhyastar केsपि नार्हन्ति किमधिकेन १ तवार्थे सर्वे वयं प्राणान्दित्सामः । अस्माकन्तु तव सुखेनैव सुखं दुःखेन च दुःखं भविष्यति, अत्र मनसि मनागपि शङ्कां मा कृथाः । ravaraar कृपा विधातव्या यतः सेवकाः सदैव प्रसादमेव वाञ्छन्ति । यथाधुता वयं पीयन्ते हे नाथ ! तथा पीडां मा देहि तथा सति जीवितदानमेवास्माभिस्त्वत्तः प्राप्तमिति ज्ञास्यामः । अथ काकस्येदृशं वचनमाकपये तेनोक्तम्-यूपं सर्वे मामभिरक्षत, युष्माक मद्यप्रभृति कापि भीतिर्न भविष्यति । तनिशम्य सकला अपि काका उदकवचनं सहर्षं मेनिरे । अथ तस्मिन्नेव दिने स उलूकः कतिपय परिवारयुतो गिरिमहरे तस्थिवान् चायसाथ तद्वारि रक्षाकृते तस्थुः । तदा पूर्ववैरं स्मरन्तः काका दध्युः - ईदृशोऽसरो न मिलिष्यति, इतीदानीमेव समीहितं साधयाम | तदनु ते काका अनुक्रमेण चच्चा बहूनि शुष्केन्धनान्येकैकशः समानीय तत्र गुहाद्वारि समचिन्वन् । तदनु सञ्चितेषु तेषु तेऽर्घज्वलदङ्गारं समानीय क्षिप्तवन्तः । तत इन्धनेषु प्रज्वलितेषु गुहान्तः स्थास्ते उलूकपक्षिणो भस्मसाद्भभूवुः । ततः कृतकृत्याः काकास्तदर्थं स्वच्छजलवति सरसि स्नात्वा स्वस्थानमः । परस्परमुचुः - भो ! काका: ! पश्यत २ विश्वासमुत्पाद्य दुष्करं यद्वैरिनिकृन्तनमासीत्तदनायासेनैव सम्पादितमस्माभिरम्पथा तचैव स्यात् ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy