________________
कपिनोक्तमन्योऽपि यः कश्चन खलेन सह मैत्री कुरुते करिष्यते वा सस्यापि मारवत्स खलः सत्यक्सरे जीवितं लाति लास्पति | पात: प्राणधनसुखादिकापहारिणी खलमंत्री सर्वथा त्याज्यैव ।
अथ ८-अविश्वासविषये-उपजाति-छन्दसि--- विश्वासि साथे न छले रमीजे, न चैरि विश्वास कदापि कीजे ।
जो चित्त ए धीर गुणे धरीजे, तो लच्छिलीला जगमां वरीजे ॥ १८ ॥ यो हि विश्वस्तेन सह कपटं न करोति, तथा शत्रौं न विश्वसिति पुनर्यो धैर्येणामु गुण हृदिधत्ते, सनरो लक्ष्मी सुखेनाऽऽभोति॥१८॥ इन्द्रवजा-छन्दसि-चाणायके ज्यूं निज काज सारथो, जे राजभागी नृप तेह मारयो ।
___ जो धूअड़े काक विश्वास कीधो, तो धूकने वायस दाह दीधो ॥ १९ ॥ यथा-चाणक्यनामा द्विजः पुग मायाप्रपञ्चेन पर्वतराज विश्वस्तं विधाय पश्चात्तमुपायेन निहत्य निजकायमसाधयत् । 2 तथा जगद्धृत्तकचतुरे काके विश्वासकरणादुलूको मृत्युमियाय ।। १९ ॥
अथाऽविश्वासे घूककाकयोः ६-कथानकम्-- कश्चिदेक उलूका प्रत्यहं रात्रौ तत्रस्थकाककुलमुपद्रवमासीत । तेन सर्वे काका एकत्र गोष्ठी विधायैतदपायोपायं व्यमशन । Ram तदा काकनायको न्यगदद-वयं सर्वे तं जेतुं न शक्नुमः, यतः स बलीयान वर्तते । अत: केनचिदुपायेन तं विश्रब्धं कृत्वा पश्चात्स