________________
अथ सरलकपविमित्रोपरि-कपिमकरयोः ५-कथासमुद्रे कश्चिमकरः प्रतिवसति, वमेकदा तीरागत मर्कटोऽपश्यत् । सरलस्वभावः कपिस्तस्मै निष्ट फल प्रदाय तेन सह मैत्रीनकार । मकरोऽपि तद्भक्षित्वा तदपूर्वरसलोभेन प्रत्यहमुपतीरमागत्य तस्थौ । कपिरपि प्रतिदिनमनेकविधममृतोपम परिपकं फलमानीय तस्मै स्नेहयशाददात् । अर्थकदा स मकरस्तत्फलानि स्वमकरी भोजितवान् । साप्यतिमिष्टदिव्यफलाऽशनप्रमुदिता स्वपतिमपृच्छत-हे नाथ! त्वमेतत्फलममृतस्वाद कुत्र कथं लेमिषे ? तेनोक्तं-प्रिये ! ममैकः कपिः सखा वर्तते सेनाऽर्पितम् । तत्रावसरे साञ्चक-स्वामिन् ! यः प्राणी सदैवेशान्यमृतोपमानि फलान्यन्नाति, तस्य शरीरस्य माधुर्यमनु राममेव स्यात् । ततो मे तस्य हृदयमशितुं वाञ्छास्ति साम्प्रतमन्तर्वस्नीत्वादयमेर दोहदो ममोत्पन्नोऽस्ति । एष के नाप्पुयायेन काटादिनापि त्वयाऽऽशु पूर्यताम्, नो चेद् गर्ने विकृतिमुपैष्यति । इति मकरीवचः समाकी मीनोऽचिन्तत | एपाऽतिदुष्करकार्यमादिशति, यदि न पूरयिष्यामि तदाऽनिष्टमपि स्यादिति विमृश्य तेनोतं-प्रिये ! दुष्करस्ते दोहदस्त तस्तयोक्तं नाथ ! छलप्रपश्चादिना समित्रं तमत्र समानय । पश्चादहं चातुर्येण सदीयहृदयमांसमशित्वा पूर्णदोहदा भविष्यामि । अब तदिने स मकाश्चिन्तित स तत्राकात्य तस्थौ कपिनाऽर्पितफलमपि मक्षितु नैच्छत् । तदा प्रेमपात्रेण कपिना भणितो मित्र ! किपच जातम् ! येनौहास्य भज से, सस्नेहेन न माणसे न किमप्यसि ? तदा दीर्घ निःश्वस्य कपटेन मकरोक्-मित्र ! कि वच्मि? अब मे प्रिंयकरी मकरी केनचितुना कृपिता जाता । अतो न खादति, न पित्रति, मय्यालपति न मया सह प्रेम्णा वक्ति । शतशः पार्थिवापि न प्रसीदतीति दुःखातुराय मेऽशनलपनादि किमपिन रोचवे, अतोघाऽऽगन्तुमपीच्छा नासीत्। तथापि तवाऽतिस्नेहेन कमपाऽऽगतोऽस्मि ।