________________
अथ ७-खलता-दुर्जनसा-विषयरस विरस भजे ज्यू अंब निब-प्रसंगे, खल मिलण हुवे स्यूं अंतरंग प्रसंगे।
सुण सुण ससनेही जाणि ले रीति जेही, खल जन निसनेही तेशू प्रोति केही ? ॥१६॥
यथा निम्बरसालयोरेकदेशस्थयोः सम्पति निम्बकटुतागुण आम्ररसे समायाति अर्थादाम्रस्य नैसर्गिक यन्माधुर्य तदपि । दि निम्बसंगेन कटुवमुपैति । तथा खलसंमत्सजनोऽपि दुर्जनायते द्वौ शुकाविव यदाह-. "माताप्यका पिताप्येको, मम तस्य च पक्षिणः। अहं मुनिभिरानीतः स च नीतोगवाशने
गवाशनानां स गिरः शणोति, अहं च राजन् ! मुनिपुडवानाम् ।
प्रत्यक्षमेतद्भवतापि दृष्टं, संसर्गजा दोषगुणा भवन्ति ।। ६ ॥ अतो द्यूतपरस्त्रीरमणादिकात्मिकोभयलोकदुर्गतिदुःखप्रदायिकतादृशी दुर्जनसङ्गतिः सदैव सस्यया ॥ १६॥ अन्यच्चमगर जल वसंतो ते कपीराय दीठो, मधुर फल चखावी ते करयो मित्र मीठो।
कपि कलिज भखेवा मत्स खेली स्खलाई, जलमहि कपि धुडी छांडि दे ते भलाई ।। १७ ॥ कश्चिन्मर्कटो जलस्थमेकं मकरमसिमिष्ट फल भोजयित्वा मित्रमकरोत् । स खलतरो जलचरस्तु तदीयहृदयमेव भक्षितुमयतत । द्विदित्वा बुद्धिमहिम्नातं मकर तत्रैव मुक्त्वा स मर्कटो जलाइहिराययौ ।अतः खलेन कपटिना सह मैत्री कदापि नैव विधातव्या||१७||