________________
किश्च-कृषणाग्रेसरा नवनन्दराजाः पृथक् पृशार कामगिरी : पं. नेमाकोशी , सर्वमत्रैव मुक्त्वा कालशकुः ।। तादृशाः कृपणा इह परत्र च दुस्समेत्र सहन्ते । अतो धनवद्भिः कपणे व माव्यम् । किन्तु यथा सोयदः स्वार्थनिरपेक्षो जल वर्षति, तथा सदुपार्जितं धनं सुपात्रादिसप्तक्षेत्रेषु वपनीयम् । तदैव लक्ष्याः साफल्य भवितुमर्हति नान्यथा ॥ ८ ॥
अथ ४-अर्थी-याचना-विषयेनिरमल गुणरागी त्यां लगे लोग राजी, तब लगि लहि जी जी त्यां लगे प्रीति झाझी ।
सुजन जम सनेही त्यां लगे मित्र तेही, मुख थकि न कहीजे ज्यां लगे देहि देहि ॥ ९॥
यावज्जनो लोमपिशाचवशीभय निजाभिमानं मुक्त्वा मां देहि मां देहीवि दीनवचनं मुखान्न निस्सारयति, तावदेव तस्मिन् I विद्यमानाः सर्वे निर्मला: सद्गुणाः सर्वत्र सुशोभन्ते । लोकाश्वाऽपि तमेवातिप्रियवचनेन समालपन्ति समाद्रियन्ते श्लाघन्ते च। पुनबान्धवा मित्राण्यपि च सत्रैव जनेऽनुरक्ता जायन्ते । ततोऽखिलगुणापहो याचनादुर्गुणोऽवश्यमेव सर्वैः सज्जनैहय एवेति । किंबहुना? तस्मिन् याचके येऽतिपरिचिता अपि तेऽपरिचिता इव तेन सह समाचरन्ति। कस्मिंश्चिदवसरे तु याचनभिया ते तन्मुखमपि द्रष्टुं नेहन्ते । असो ये गुरुत्वं महत्त्वं लोकमान्यत्वं चामिलषन्ति ते कदाचित्केपाश्चित्समक्षेऽतिलघुत्त्रनिदान याचनं नैव कुर्युः । यतो याचकाँल्लोकास्तुणादपि लघु मन्यन्ते । इति हेतोःस्थत्वेऽपि येन केनोपायेमाऽपि स्वनिहिः करणीयः । परं लघुत्वमुलं परयापन नैव कर्चध्यमित्येव परमाः ॥९॥ .