SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ___ जइ बड़पन बांछे मांगजे तो न कांई, लहु पण जिण होवे केम कीजे ति काई । जिम लघु शा माले नीरथीनानाधु, हरि बलि-तृप आगे बामना रूप कीg ॥ १०॥ हे प्रातः ! यदि महत्त्वमभिलषसि तर्हि कदापि किमपि कश्चन मा याचस्व । यदाह-' गुणशतमप्यर्थिता हरति ' याचK कस्य तूलादप्राधिका लघुता जायते । पुरा किल सोमिलनामा द्विजातिर्महावीरप्रभोलभवन दानमाप्तवान् । सर्वशक्तिमान् विष्णु-18 रपि बलेः सकाशाद्वामनीभ्य दानमग्रहीत ॥ १० ॥ अथ ५-निर्धनता-विषयेधन विण निज-यंधू तेदने दूर छडे, धन विण गृह-भार्या भर्तृसेवा न मंडे। निरजल सर जेवो देव निर्जीव जेवो, निरधन पण तेवो लोक में ते गणेवो ॥ १२ ॥ यथा-जगति धनहीनजनं स्वरधुरपि नाद्रियते, भार्या तिरस्करोति, त्यक्तमर्यादीमय कदाचिदपि स्वपति न सेवते, भृशं । B मर्स्यति, शुष्क सर इव निधनो न शोभते । यथा जीव विना देहो न भाति तथा धनं विना प्राणी कुत्रापि कथमपि शोमा । नैव पत्ते कापि न च गण्यते ॥ १२ ॥ अन्यच सरवर जिम सोहे नर पूरे भराये, धन करि नर सोहे तेम ते जे उपाये। धन करिय सुदंसो माघ जे जाण छूतो, धन विण पग सूझी तेह दीठो मरंतो ।।१३।।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy