________________
___ जइ बड़पन बांछे मांगजे तो न कांई, लहु पण जिण होवे केम कीजे ति काई ।
जिम लघु शा माले नीरथीनानाधु, हरि बलि-तृप आगे बामना रूप कीg ॥ १०॥
हे प्रातः ! यदि महत्त्वमभिलषसि तर्हि कदापि किमपि कश्चन मा याचस्व । यदाह-' गुणशतमप्यर्थिता हरति ' याचK कस्य तूलादप्राधिका लघुता जायते । पुरा किल सोमिलनामा द्विजातिर्महावीरप्रभोलभवन दानमाप्तवान् । सर्वशक्तिमान् विष्णु-18 रपि बलेः सकाशाद्वामनीभ्य दानमग्रहीत ॥ १० ॥
अथ ५-निर्धनता-विषयेधन विण निज-यंधू तेदने दूर छडे, धन विण गृह-भार्या भर्तृसेवा न मंडे।
निरजल सर जेवो देव निर्जीव जेवो, निरधन पण तेवो लोक में ते गणेवो ॥ १२ ॥
यथा-जगति धनहीनजनं स्वरधुरपि नाद्रियते, भार्या तिरस्करोति, त्यक्तमर्यादीमय कदाचिदपि स्वपति न सेवते, भृशं । B मर्स्यति, शुष्क सर इव निधनो न शोभते । यथा जीव विना देहो न भाति तथा धनं विना प्राणी कुत्रापि कथमपि शोमा । नैव पत्ते कापि न च गण्यते ॥ १२ ॥ अन्यच
सरवर जिम सोहे नर पूरे भराये, धन करि नर सोहे तेम ते जे उपाये। धन करिय सुदंसो माघ जे जाण छूतो, धन विण पग सूझी तेह दीठो मरंतो ।।१३।।