________________
141
PLAN
अथ ३-कृपणता-विषयकण कण जिम संचे कीटिका धान्यकेरो, मधुकर मधु संचे भोगवे को अनेरो ।
तिम धन कृपिरो नोपकारे दिवाये, इम हि विलय जाए अन्यथा अन्य खाए ॥ ७ ॥ यथा-कीटिकागणः कणशोधनानि मञ्चित्य न स्वयं मुक्ते, न परान् भोजयति. न वा धर्मार्थ व्येति, किन्त्वन्य एव वदीप संचितं धनं भुङ्क्ते । पुनथा शुदाभिः पर मधुको छन्ते, सवैप कृपणो धनसञ्चवमेव करोति । तत्स्वयं धर्मादौ व व्येति, किन्तु राजा यक्षादिौरादिको वा तद्धनं हठादपि गृह्णाति ।। ७ ।।
कार्पण्ये मधुमक्षिकायाः ५-दृष्टान्त:___यथा-कोऽप्येको दाता ज्ञानिनमप्राक्षीत-हे दयानाथ ! कृपणस्य मधुमक्षिकासाम्यं कथं दीयते १ ज्ञानी जजल्प-दे दातः ! * श्रूयताम-मधुमक्षिका हि महता परिश्रमेण नानादेशतो रससश्चयमेकत्र कुर्वते इयन्तं परिश्रमं कृत्वाऽपि रसेषु माधुर्यरूपां लक्ष्मी al स्वयं मनागपि न भुञ्जते, नेव कस्मैचिदपि सुपात्राय दानबुझ्या ददते । तथैव ये कृपणा जायन्ते तेऽपि समर्जिवं निज द्रव्यं । भूमावेव निदधते । स्वयं किश्चिदपि नोपभुञ्जते । नैव कुत्रापि धर्मार्थ विनियुञ्जसे । अतः लोके रुपणा मधुमक्षिकासमा गीयन्ते।
कृपणपणु धरंता जे नव नंदराया, कनकगिरि कराया ते तिहां अर्थ नाया। इम ममत करतां दुःस्त्र-वासे पसीजे, कृपणपणु तजीने मेघ ज्यूं दान दीजे ।। ८ ॥