________________
लक्ष्मीपतिसयादेव श्रीकृष्णो जगन्मोहयति विश्वविजयी च वर्तते शम्मुश्च तद्राहित्येन भिक्षाशी विलसति । लक्ष्मीप्रमादालोऽपि रंकनामा श्रेष्ठी शिलादित्यसदृशं पलीयांस मपतिमजयत् । पुनस्तधेन लक्ष्मीप्रसादाहिजपो जगद्विजयीभय जनतामृणमुक्तां कृत्वा स्वनाम्ना संवत्सरं प्रावर्तयत ॥ ६ ॥
अथ धनप्रभावेण रंकष्ठिजित-शिलादित्यनृपस्य ४-कथानकम्अस्ति गुर्जरदेशस्य पश्चिमभागे सर्वसमृद्धिसम्पन्चाद्धर्माऽनुरागिमहामहेभ्यराठ्या वलभीनामपुरी तस्यागतिप्रतापी शिलादित्यनामा राजा राज्यं करोतिस्म । तत्रैव नगरेऽतिधर्मिष्ठो धनधान्यसमृद्धो नित्यं देवगुरुभक्तिकारको दीनजनपरिपालको रंकनामा श्रेष्ठी प्रतिवसति स्म । राजमहिण्याः श्रेष्ठिन्या सह प्रीतिरासीत् । एकदा राज्ञोऽन्तःपुरे कुतश्चित्कार्यवशादागतायाः श्रेष्ठिन्याः करे | | रलजटितस्वर्णकंकतिका राश्यावलोकिता, तल्लुब्धया तयाऽयसरं प्राप्य भूपो भणित:-स्वामिन् ! रंकनाम्नः श्रेष्ठिनो भाया रात्री असाधनी वर्तते तादृशी तु ममाऽपि नास्ति । ततो यथा सा मे देयात्तथा कुरु नो घेदहमन्नोदकं न ग्रहीष्यामि । तमिशभ्य राज्ञोक्तंप्रिये ! त्वं माशोची:, सांप्रतमेवानीय दीयते । ततः श्रेष्ठिगृहं गत्वा राज्ञा श्रेष्ठी गदितः भोः-श्रेष्ठिन् ! तव गृहे रत्नककतिका al वर्तते सा मे राश्य देहि नो चेदलाद् ग्रहीष्यामि । श्रेष्ठी भार्यया निषिद्धः कथमपि दातुं नाङ्गीयके । अथ नृपेण भृशं सदर्थमुपद्वतः
भेष्ठी गजनपतिहमीराय प्रभूतद्रविणं दत्वा तत्साहाय्येन शिलादित्य पराजितवान् । इत्थं धनमहिमानं विलोक्य भो भव्या ! यूपमपि सर्वापविनाशकं धनं मत्वा तदर्थ निरन्तरं प्रयतध्वम् । पोडतीर्थकल्पेऽयं प्रबन्धः ।