________________
पुरा बनगमनकाले रामचन्द्रो धर्मयुद्ध या कुलगुरु वशिष्ठ प्रणमन्तुकामस्तदाश्रममाययो । शिष्येण तदागमने निवेदिते वशिष्ठ उवाच । कियत्परिवारैरागतोऽस्ति रामचन्द्रः ? शिष्योऽवक-एकाक्येव । तदाकर्ण्य तस्य भाषणदर्शनादिदानं विनैव गुरुानमन्दिरं प्राविशत । इत्यं तं निर्धनं विदित्त्वा कुलगुरुरप्युपेक्षितवान् रामचन्द्रोऽपि तदभिप्राय जानन परावर्तमानोऽग्रे चचाल । अतोऽस्मिन् संसार लक्ष्मी विना कोऽपि कुत्रापि नैव सत्कृति सुकीर्तिश्च लमते ।
यतो लक्ष्मीप्रभावोऽप्येवं नीतिशास्र प्रदर्शितःवारांराशिरसौ प्रमुय भवती रत्नाकरत्वं गतो, लक्ष्मि ! त्वत्पतिभावमेत्य मुरजिमातत्रिलोकीपतिः ।। कन्दो जनचित्तरञ्जन इति त्वन्नन्दनत्वादभूत, सर्वत्र त्वदनुग्रहप्रणयिनी मन्ये महत्वस्थितिः ।। ५ ।।
नरिसुत रति-रंगो पो नो सात लारी, शिवतनय कुमारो ब्रह्मपुत्री कुमारी।
हित करि हगललिा जेहने लक्ष्मी जोवे, सकल सुख लहे सो सोहि विख्यात होवे ॥५॥ यथा-हरिसुतो-जयन्तोऽनंगो वा धनं धनं ददानो रत्या सह रेमे । शिवसुतो गणेश कार्तिकेयो वा ब्रह्मपुत्रीमसेवत प्रचुरतर- | लक्ष्मीप्रदानतः । यतो धनवाञ्जनः सदैव लक्ष्म्पनुभावतः सर्वसुखमनते । लक्ष्मीकटाक्षवीक्षितोऽपि जनः सर्वत्र प्रख्यातिमेति । | अतः सम्पदेव सर्वेषां सदैव सुखकारिणी संसारे सबैजनैर्विज्ञेया ॥ ५ ॥
लखमि पल यशोदा नंदने विश्व मोहे, लस्वमि विण विरूपी शंभु भिक्षु न सोहे। लखमि लहिय रांके जे शिलादित्य भज्यो, लखमि लाहिय शाके विक्रमे विश्व रंज्यो ॥ ६ ॥