________________
धन विन कयवनो जेह वेश्याइ नाख्यो, धन ज दिन वशिष्ठे राम जातो न भाल्यो।
सुकृत सुजसकारी अर्थ ते ए उपार्जी, वणिज उपजन्तो अर्थ ते दूर वाों ॥ ४ ॥
भो भो लोका ! इह संसारेऽर्थसञ्चयोऽपि कर्तव्य एकास्ति । यतस्तद्विना महतामपि दुःखमेव जायते यथा-कयवमानामा श्रेष्ठी, जयदा द्रव्यहीनोऽभूत्तदा भुक्तभोगया गणिकया हठाभिजालयानिष्काशितः । रामचन्द्रमपि वनवासगमनसमये कुलगुरुरपि वशिष्ठो | निर्धनत्त्वान्नाऽऽद्रियत । अर्थे सति सुकृतशतमपि कर्तुं शक्नोति । अर्थतः सर्वाण्यपि महान्ति कार्याणि सिध्यन्ति । मतः सर्वैर्धनसङ्ग्रहः कर्तव्य एव ॥ ४ ॥
द्रव्यद्वीनतया पैश्यानिष्कासितस्य फयवनानोष्ठिन: ३-कथाकश्चित्कृतपुण्यनामा श्रेष्ठी द्वादशवर्षाणि यावद्वेश्यालये स्थित्वा तस्यै षोडशकोटिद्रव्यमदात् । मृते च पितरि निर्धनतामापी कयवनाश्रेष्ठिनं ज्ञात्वा साऽका गणिकामुवाच-पुत्रि ! निर्धनमेनं मुश्च । पुत्री बदति है मातः ! एतस्य षोडशकोटिधनानि त्वया मया च गृहीतानि । तेनैतदन्यस्य कस्यापि सङ्गो न कृतः सम्प्रति निर्धनत्वेऽपि पुरा दत्ताऽमितद्रविण भुञ्जानाऽइमेनं कथं त्यजानि ? तत्राऽवसरे साऽका प्रकृपिता कयवमावेष्ठिन निर्भय निष्काशितवती । अहो! कीदृशः स्वार्थसाधनतत्परो जनस्त्रमावो यतो याक्त्तस्य धनान्यासन सावत्तं भृशमासक्ती । रिक्त पार्थे तमेव निर्मर्त्य निरकाशयत्वगेहादिति हेतोरथ एवं जगति सर्वतः श्रेयानस्ति । अर्थश्च दुष्करमपि सुकरायते धनिनं सो लोक आद्रियते किश्च द्रव्यहीनं रामचन्द्रमवेक्ष्य गुरुणापि सोनाहा । यथा