________________
अवश्यं भाविनो भाषा, भवन्ति महतामपि । नग्नवं नीलकण्ठस्य, महाविशयनं हरेः ॥३॥ किश्चललाटे लिखितं यत्सु, षष्ठीजागरवासरे । म हरिः शङ्करो ब्रह्मा, बान्यथाकर्तुमर्हति ॥ ४ ॥
इति पूज्येन महीयसा तेन जामात्रा सह सङ्गरो मे त्रपाकर एव भविष्यति । लोके हि महता प्रयत्नेनापि कदाचिदेवेदशो जामाता प्राप्यते । मम त्वभिमत एवैषोऽभदतो हर्षस्थाने विषादो न घटते । इत्थं विमृशन प्रशान्तकोघरयः स हृष्टस्सन कुमारनगरमागत्य पुत्री जामातरश्च मिलित्वा किंवन्ति दिनानि तत्र स्थित्या पुनर्प्रमरकेत राक्षसराजः स्वपुरमागात् ।
अथाऽन्यदा सदसि सुखासीनस्योत्तमभृजः कश्चिद् दूत एक आगत्य पत्रमेकमर्पयदित्थं तत्र पत्रे लेख आसीत् । यथा-स्वस्ति श्रीवाराणसीनमरतो लिखति मकरध्वजो राजा निजप्रियपुत्रमुत्तमकुमारं निर्मरमालिङ्गन तदीयकुशलमीहते । हे प्रियपुत्र ! त्वयि निर्गते | मया तव शुद्धिः सर्वय कारिता प्रतिग्रामनगरपर्वतादौ बहुधा मार्गितोऽपि त्वं कुत्रापि न मिलितस्तेन महान्मे खेदोऽवर्तत । परं साम्प्रतं |
तब शुद्धिमासाद्य हष्टमनास्त्वां द्रष्टुकामोऽई त्यामानेतुं सपत्रं दृतं प्रहिणोमि पत्रं वाचयित्वा सत्वरमत्राऽमन्छ। अहमिदानी वार्धक्याद्राज्यकार्य यथावत्व तुं न शक्नोमि त्वद्वियोगाद्विशेषतः खिन्नमना अस्मि। पल्लीवेलाकूले त्वया राज्यं प्राप्त, तच्छृत्वातिहर्षो जातः । | तल्लोभेनाऽत्राऽऽगमने विलम्बमाकार्षीरिति पितृपत्रं पठित्वा तत्काल मन्त्रिणमाहूय राज्यभार तदायत्तीकृत्य पत्नीत्रयसहितः कतिपयसै
न्यादिभिः सहोत्तमनृपो वाराणसी प्रतस्थे, क्रमेण चित्रकूटगिरिमाययो। तत्र महासेननृपो वैराग्यादीक्षार्थी भवन पुत्रासच्चाद्राज्यदानाय | कान योग्यपुरुषमपेक्षमाण आसीत् । स स्वकुलदेवतामारराध सा तुष्टा सद्यः प्रत्यक्षीय समवा-प्रभातेऽत्र राज्यधुरन्धर उत्तमम्रपाल