SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ SHORTAN 1 मन्त्रभूवम् । को जानाति पुनर्भवान्तरे कां गतिमेष्यामीति विमृशन्मासमेकमनङ्गसेनावेश्यालये तिष्ठमय पिञ्जराद्वहिर्मुक्ला त्राप्यन्यत्र गतां तां दृष्ट्वा पटहनादमाकलय्य तव उड्डीय पटहम स्पृष्टवानसि । तच्छ्रुत्वा राज्ञा तत्पदः सूत्रे मोचिने स्त्ररूपं प्रपन : कुमारः प्रादुरासीत् नृपाः सर्वे लोकाः मोगाः । वमहेश्वरदतः श्रेष्ठी नैमित्तिकप्रोक्कदिने मिलिते. निज रसि ज्ञाप्रतिपालना कुमारेण सह सहस्रकलां पुत्रीं महता महेन विवाहितवान् । करमोचनसमये प्रचुरं धनादिकं प्रादात्, तदनु महालसा - त्रिलोचना सहस्रकला भिस्तिसृभिः पत्नीमिभोग भुखानः कुमारः सुखेन कालं गमयति स्म । ततरे राजा वामनङ्गसेनां वेश्यामाकार्य तत्सर्वमपृच्छत् । तयोक्तम्- राजन्! समुद्रदत्तः श्रेष्ठी कुमारमारणाथ पञ्चरावदी नारदानलो प्रदर्श्य मयात पुष्पकदम्बके सर्प स्थापितवान् लोमान्धीभूतया मयैतन्महापापं कृतं तन्निशम्य राजाऽधिकं चुकोप । तयोर्द्वयोश्च शूलिकारोपणमादिशत्परं दयालुरुत्तम कुमारो राजानं भृश मनुनीय तौ तस्मादमोचयत् । पश्चाद्राजा वयो: सर्वस्त्रं गृहीत्वा देशाभिष्काशितवान् । तदनुजामात्रे राज्यं दच्या संसारादुद्विग्नचेता राजा चारित्रमग्रहीत्, तेन सह किषन्तो व्यवहारिणोऽपि दीक्षां ललुः । उचनराजत्र न्यायतो राज्य कुर्वन् प्रेयसीत्रितयेन सह विषयसुखमनुभवति स्म तत्र नगरे । अथैकदा अमरकेतुर्निमित्तविज्ञमाहूय पत्रच्छ-भो ! मम शत्रुरुतमकुमारः सम्प्रति कुत्रास्ते । तेनोक्तं स्वत्पुत्रीसहितः स इदानीं पल्लोनेलाले राज्यं करोति । तदारुप क्रोधारुणाखो अमरकेतुरटादशसहस्त्र सैन्यानि तेन सह योद्धमेकत्री चके, पर प्रमाणसमये सदध्यौ अहो ! कीदृशं निमित्तानं १ यत्पुरोदितं नैमित्तिकवचनं सत्यमेवाऽभूत् कुमारसाहस यदेकाकिनैव कूपान्तर्गत्या मत्पुत्री परिणीता । चामुखानि पश्च रत्नानि जगृहिरे स चेदानीं प्रशस्यो जामाताऽभूत्, भवितव्यं केन वार्यते १ यदाह- १०
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy