________________
वाराणसीनगरीनाथस्य ज्यायान पुत्र उत्तमकुमारो देशाटमचिकीर्षया समुद्रे महापोतमारुरोह । तदनु सागरे व्रजन तत्र जलकान्तगिरी कूपान्तरलतार | तत्र राक्षसराजस्य लदेशभ्रमरकेतोः पुत्रीमुदवोद । सदनु पत्नीयुतः स कूपामिर्गत्य समुद्रदत्तव्यापारिणः पोते समुपाविशत् तत्र च लोकान पश्चरत्नप्रभावादनवनजलैः सुखिनश्चक्रे । ततः स्त्रीधनलिप्सया समुदत्तः । कुमारं सागरेऽक्षिपत् तत्र तं महामीनो निगिरति स्म । तं मीनं जालेन गृहीत्वा गृहमानीय कश्चिद्धीवरस्तदुदरं विददार, तत्र च कुमारमपश्यत् । स तमुपचारेण सज्जीचक्रे पश्चात्तेन सह सोन नगरे समायासः । ततो नैमित्तिकवचनाद्राजा तस्मै त्रिलोचना पुत्रीं विवाहविधिना दयाम्। तया सह सुखना सतभामभवने निर्वसितवान् । सोऽन्यदा मध्याहे समीपस्थचेत्ये पूजायै गतस्वत्र जिनेन्द्रं पूजयन सर्पण दष्टोऽचेतनोऽभवत् । अहिश्चतत्रत्यपुष्पराशिमध्ये तस्थौ, इत्थं महालसोत्तमकुमारयोः सम्बन्ध निगद्य कीरो
वदत् । मया सर्व कथितं ततो मे राज्य कन्याञ्चाय निजं वचन सत्य नय । तच्छुत्वा राजा मनसि शुशोच-पक्षिणे राज्य कर्थ दीयसे १ तदा किश्चिन्मौनीमय कीरः कथयति-राजन् ! दीयता राज्यम् । यदई ददनुभवामि राजा च तदा शून्यचेताः
त | पश्ची पुनः कथयति-स्वामिन ! मम का हानिः १ तवैव वचनं याति । अहं सदैव वने सुखमनुभवामि । Call सर्वदा नवनवफलमश्नामि मया तु त्वत्परीक्षा कृतास्ति। इत्थं कीरोदितं निशम्य तं स्वहस्ते निधाय पाणिना तदई संस्पृशन्नृपोNI बादीत-हे कीरराज ! ते राज्यं दास्यामि । चिन्ता मा कृथाः परं शिष्टवचनं कथय यस्कुत्र कुमारस्तिष्ठति, सुखी वा दुःखी वा
जीपति कदा कथं मिलिष्यतीति । सदा पुनः कीरो बदति, राजन् ! निशम्यतामने यदसूतत्कथयामि-सपदेशनानन्तरं तत्रैकाकिनी गणिकाता मदनमिव रूपलावण्यवन्तं कुमारश्वाऽऽलोक्य तदनुरागिणी अभूव । पश्चात्सा निजकरस्थितो विवापहारिणी