SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तिकमागत्य, तया सहालप्य कुमारं किश्चिदभिलक्ष्य च समागता तस्यै कथपति-हे स्वामिनि ! सोऽपि त्वत्प्राणेश्वरसदृश kal एव लक्ष्यते, परंतु स एवेति मया निश्चेतुं न शक्यते । तदाकर्ण्य महालमाऽवक्-धिग्मां यत्परपुरुषरागोऽभूत् । अतोई पापिनी । X जावा, ततः पुनर्वैराग्यमापन्ना धर्मकृत्ये प्रयताभूत् । इतो दासीगमनानन्तरं कुमारखिलोचनामपृच्छत-अयि प्रेयसि ! सा वृद्धा का ? या त्वयाऽलापिता । तयोक्तं हे नाथ ! शृणु-काचिन्महालसानाम्नी वैदेशिकी युवती गुणवती महारूपवत्यपि निरन्तरं धर्मतत्परा मद्गृहे तिष्ठति, सा भगिनीत्युच्यते । | मया, तस्या विचक्षणा दासी साऽसीत् । इत्याकर्थ कुमारा स्वमनसि शशाङ्के सा कि मम दयिता तु नास्ति ? अहो ! कोऽयं में व्यामोहः १ तस्या अब कः संभवः ? इत्यालोच्य मनसि खेदमावहन स्वात्मानं निनिन्द। ___अथान्पदा स समीपयर्तिनि चैत्ये भगवन्तं पूजितुंगतः। कियकालानन्तरमनागतं तं वीक्ष्य तस्य शोधनार्थ दासोमप्रैषीत्रिलोचना दासी समागत्य तत्र सर्वत्र तच्छुद्धिमकरोत, परं कुत्रापि स नैव दृष्टः। पश्चादागत्य त्रिलोचनां तदकथयत् तदनु पतिमलभमाना सा भृशं शोकमकरोत् । तदानीं तत्र नमरे महेश्वरदत्तनामा व्यवहारी षट्पञ्चाशत्कोटिद्रव्यनायकोऽस्ति । तस्य द्वीपान्तरं गत्वा क्रयविक्रयार्थ पञ्चशतप्रवहणानि सन्ति, पञ्चशतानि शक्टानि वर्तन्ते, गृहागा प्रयती, तान्ति हट्टानि क्यिन्ते, तथा धान्यानो सदनानि पञ्चशतानि, गोकुलानि पञ्चशवानि, पञ्चशतगजास्तावन्तस्तुरगाः, पञ्चलक्षसेक्काः, परमेतावत्सम्पसिमतोऽप्यस्य पुत्रो माऽऽसीत् । बहुधा यतमानस्य तस्यैका पुत्री जाता । सा शशिकलेव सकलजननयनयोरानन्ददात्री सहस्रकलानाम्नी सदध्यापकेन १५
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy