________________
इतश्वोत्तमकुमारस्तेन धीवरेण सह कस्मैचित्कार्याय तत्रैव नगरे समाययो । तनावसरे नरवर्मनृपो निजपुत्रीकृते क्रियमाण सप्त- भौमिकमुत्तमं प्रासाद द्रष्टुं तत्रागत्य तदीयशिखरासीनः पुरकौतुकं वीक्षते । तत्र निपुणास्तक्षाणः कार्य कुर्वन्ति कुमारोऽपि यत्र ।
गत्वा स्वचातुर्यमदर्शयत तेन च सर्वे कारुवराश्रमत्कृता अभवन् । सर्वे किमसौ विश्वकर्मेति विदाञ्चक्रुः ? कुमारस्तत्त्रानया नत्रैव । " वस्थौ। पीयरश्व पश्चाद् गतः, पुनरन्यदा चित्रादिभिः सजिते तत्र प्रासादे नृपादयः सर्वे द्रष्टुमाजग्मुः। तदोत्तमकुमारस्य रूपादिक |
विलोक्य नृपो मनस्यचिन्तत् । असौ रूपेण, गुणेन, व्यवहारेण च कश्चिदुचमकुलवान् लक्ष्यते । सत्कुलं विना किलेदृर्श रूपादिक कथं संभाव्यते ? अतोऽसौ कश्चित्सवंशजात एषेति मनसावधार्य स नृपो नैमित्तिकमप्राक्षीत । यथा भो ! मम पुत्र्या भर्ता को 19 भावीति विचार्य हि ? तेनोक्तानन्। कश्रिद्वैदेशित करनाशाशुगलो महायशाली त्रिलोचनाभर्ता भविष्यति । ततः शुभ- 4 दिने शुभमुहूर्ते राजा त्रिलोचनामुत्तमकुमारेण सह महता महेन परिणाय्य तस्मै धनधान्यादिसहित तदेव सप्तभौमिकं प्रासादमदात् । । का तत्र कुमारः प्रेयस्या सह मुखमनुभवभास्ते ।
इतश्चैकदा महालसा दासीमवादी-मो दासि ! अधावधि मम मर्तुः शुद्धिर्न जाता, तेनाऽनुमीयते यत्स सागरे त्यक्तासुरभूत् । P3] अतो मे जीवितेनालम्, किन्तु रत्नप्रसादेन वीतरागस्य मन्दिर स्वामिवात्सल्यश्चाऽकार्पम् । बहूनि ज्ञानपुस्तकानि लेखितानि -
दानादिकमकारि किमपि नाऽवशिष्यते । अतः परमेतद्धनादिकं त्रिलोचनायै समर्प्य संसारसागरतरी दीक्षामेव ग्रहीतुमिच्छामि । तदा र दासी जगाद-हे स्वामिनि ! एवं त्वरी मा कुरु । मया पते राजा त्रिलोचनापुत्री केनचिद्वैदेशिकेन सर्वगुणाकरेण रूपलावण्य
बता परिणायिता, को जानाति तत्रैव भर्ता सो भवेत् इति तवाऽऽदेशेन तं द्रष्टुमिच्छामि । तदा दासी तदावेश लावा, त्रिलोचना
RE