SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ EM. Kan w r . स्थानमागात् तत्र व जैनधर्मी नरवर्मनामा राजास्ति । समुद्रदत्तव्यापारी महाहरनभृतस्थालमादाय महालसया सह नृपान्तिकमागत्य तक नमस्कृत्य तत्स्थालकमुपदीचक्रे । राज्ञा च कुशलप्रन्नानन्तरमुक्तम्-भोः श्रेष्ठिन् ! तब को देशः १ कस्माद् द्वीपादिहागतोऽसि । तत्कथय । तेनोक्त-स्वामिन् ! चन्द्रद्वीपादागतोऽस्मि मार्गे घेयं स्त्री लब्धा । श्रीमतामादेशेनैनामई मार्यो चिकी-18 पोमि तमिशम्य महालसा राजानमेवं विज्ञप्तवती । राजन ! सीमापापी पूर्वसंत सर्वपकिमेव निगछि। असो मम भार द सागरान्तरपातयदित्येतस्य चाण्डालस्य मुखदर्शनादपि पाय लगति । अतो दुष्टस्यास्य मुखं नैवाऽवलोकनीयम् । इति तद्वषः । नमाकर्ण्य तदुपरि भृशं प्रकुपितो नृपम्तस्य पञ्चशतपोतान् प्राह ! तश्च कारागारेऽस्थापयत् महालसाच राजावक-हे वत्से ! | पुत्रीवस्वं मम गृहे सम्यक्सया सुखेन तिष्ठ 1 तदनु नृपप्रदत्तावासे तिष्ठन्ती रत्नप्रभावात्प्रत्यहं धनधान्यसुवर्णादि निराधारेभ्यो जनेभ्यश्च ददती कालं यापयति । अहर्निश 18 MI स्वधर्मतत्परा प्रत्यह जिनेन्द्रमर्चति, प्रासुकाऽऽहारवस्त्रादि सुबुद्ध्या सुपात्रेभ्यो दानं प्रयच्छति, पुनरनुकम्पया दीनानुपकरोति, शरीर-16 पुष्टिकरमाहारमेकमपि न गृह्णाति भूमावेव शेते । स्नानमुत्तमवस्वाऽऽभरणादिकं त्यजन्ती शरीरं सुगन्धिद्रव्यर्न विलिम्पति ताम्मूललब.लादिसर्वमस्यजत् । सकलशाकदधिदुग्धशर्करादिमिष्टपदार्थ सा जहाँ । सदैव नीरसं लब्धाहारं सहदेव भुक्ते. महत्कार्य विना कदापि बहिर्न याति, गवाक्षबीक्षणमट्टालिकोपवेशनं न विधत्ते । विवाहायुत्सवे कुत्रापि न गच्छति सख्या सह शृङ्गारवार्तामपि न कुरुते । दासदास्यादिभिः सह कार्य विना किमपि नाऽऽचष्टे । सदैव वैराग्यमेव विचिन्तति, इत्थं नाना-1 विधधर्मकृत्यैर्महालसा कालं गमयसि ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy