SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ हे कान्त ! ममैतत्करण्डके पितृप्रदत्सानि दिव्यानि पञ्च रत्नानि सन्ति । तेषेक पृथिवीरत्नं पूजित नानाविधमन मणिकनकरत्नमयमाजनं 18 प्रयच्छति । द्वितीयं जलरत्नं पूजितं सद्वाञ्छितमतिमिष्टं वारि वर्षसि । तृतीयं वह्निरत्नमस्ति तत्प्रभावात सूर्यपाक रसायथेष्ट भोज्यं । लभ्यते । चतुर्थ वायुरस्नमस्ति, तेन पूजितेन ग्रीष्मातिरुपशाम्यति मनोऽनुकूलञ्च वायुति । पुनरेवमेव पञ्चमे रत्ने पूजिते यथेच्छदेवदूष्पवसनानि लम्पन्ते । ईदृशेषु पञ्चरत्नेषु सत्सु लोकोपकारः क्रियताम्। इति प्रेयसीनिगदितमाकलयन प्रमोदमानः कुमारस्तदेव । जलरत्नं संपूज्य पोसस्तम्भे न्यवघ्नात् । तदा तत्क्षणमेव जलवृष्टिरजायत लोकाश्च तेजलैः स्वस्त्रपात्राण्यपूरयन् मुदिता लोकाः । कुमारं प्रशसुः । कियत्कालानन्तरं तत्र पोतेऽनमषि क्षीणमसूत् । तदा लोकाननविकलानालोक्य पृथिवीनामरत्नं परिपूज्य धान्यस्थानेऽस्थापयत ततो धान्यराशिस्तन्प्रभावाजझें । ईदृशोपकुर्वन्तमुत्तमकुमार प्रशस्य समस्ता अपि पुरुषास्तदादेशवर्ति- ! नोऽभूवन् । पोतनायकः समुद्रदनश्च रम्भोपमा महालसा तानि दिव्यरत्नानि च विलोक्य नितान्तं तदर्थ लुलुमे ।। तत एकदा नरकादयविभ्यत् समुद्रदत्तः सत्ययसरे कुमार सागरेऽपातयत् तदा सर्वे दुःखमापुः । महालसापि तद्वियोगज IPII दुःखमसहिष्णुस्तदैव मर्तुकामाभूत । तदा सख्या भणिता-हे स्वामिनि ! मा म्रियस्थ, बालमरणेन दुर्गतिरेव जायते, यतः शाखेऽपि तनिषिद्मस्ति । अत इदानीं शीलरक्षार्थ केनाप्युपायेनासौ पापीयान् वञ्चनीयः । अग्रे च रत्नप्रभावेणाऽभीष्ट सेत्स्यति भापि | च तेऽवश्यं समेष्यति । नो चेदन्ते चारित्रं लात्वाऽऽत्मसाधन विधातव्यमिति वयस्योक्तं साधु मत्वा सा तथैवाऽकरोत् ।। 8. इतस्तमुत्तमकुमार सत्र सागरे कश्चिन्महाकायो मत्स्योऽगिस्त । ततस्तटागतं तं धीवरो जाले गृहीत्वा विददार तदुदरादुत्तमकुमारो जीतमप्यचेतनो निरगाद् धीवर उपचारेण कुमारं सनीचक्रे । महालसाऽपि वायुरत्नप्रभावादिनद्वयनैव पल्लीनामबन्दरे पोतस्थिति APPEALTHCARochakACHECH
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy