________________
8 तमहं जानामि, संग्रामे च तं जित्वात्राऽजातोऽस्मि त्वङ्कासि ! कस्य चाऽयं प्रासादोऽस्ति ? तद्वद । वदुक्तमबं निशम्य प्रद्धा
पदति-हे धीर । वीर 1 श्रूयताम, सर्व त्वां कथयामि । इह राक्षसद्वीपे लकानामनगस्ति, तत्र अमरफेतुनामा राजाऽस्ति, तत्पुत्री
महालसानाम्नी महासुन्दरी चतुष्पष्टिकलानिपुणा वर्तसे । कदाचित्स निमित्तामपृच्छत्-भो नैमित्तिक ! ममैतस्याः पुत्र्या वोढा 2 5] को भविता ? इति पृष्टे तेनोक्तं भूचारी उत्तमकुमारस्ते पुर्वी परिणेष्यति । स राजराजेश्वरोज्नेकविधाघरकुलस्य सेव्यो भविष्यति
तदाकर्ण्य स भृशं खेदमकरोत् । यन्मे राक्षसस्य सुताया मनुष्यो मर्ता स्यादिति हेतोरत्रैतद्भबने पश्चरत्नानि दिव्यानि दत्वा मया । सह तां पुत्रीमतिष्ठिपन । अन्पदा तदर्थ किमप्यानीय समायांती दासी कूपेऽस्मिन्नपतत् । ततस्तेनेदृशं जालकं कूपे जलोपरि दत्तवान् । ____ अर्थकदा पुनरसौ तमेव नैमित्तिकमपृच्छत्-भोः कथय मत्पुत्री का परिणेष्यतीति ? तेनोक्तम्-क्षत्रियो भूचर उत्तमकु. मारः । पुनरपृच्छत्तत्र कमपि दृष्टान्तं गदितुं शक्यते चेद्वद ? सेनोक्तं शृणु-स हि पोतमारुह्य समुद्रे गच्छन् सर्वेषां भीतिप्रदं त्वां युद्धे विजित्य लोकानभयान विधास्यति । इति नैमित्तिकमापितं श्रुत्वा चिन्तातुर इतस्ततः पर्यटन कालं गमयति । इत्थं निगद्य सा यावद्विरराम, तावत्तत्र महालसाप्वाध्ययौ । तदनु मा कुमारदर्शनादतितरां कामुकी भूता तत्रावसरे द्वयोमिथोऽनुराग शास्त्रा युद्धा स्त्री तदैव तयोर्गन्धर्वविधिना विवाहमकरोत् । तदा दास्या रत्नकरण्डकमानाय्य दासीसहिता कुमारेण सह कृपोषकण्ठमागात। तत्रावसरे किसन्तः पोतयायिनो लोका उपरिस्थितास्तान वीक्ष्य रज्ज्वा कूपाय नीतवन्तः । तस्मिन् समये तो दृष्ट्वा किमिद | देवयुगलं विद्याधरयुगलं वेत्यादि शशकिरे ? । ततः कुमारस्तया सह तत्र पोते समागत्य पुरश्चचाल । कियदिनानन्तरं पुनरपि तत्र महापोते व्ययिसेषु पानीयेषु स. तृपापीडिताश्चिन्तामापुः । सदा तानतिदुःखितानालोक्य महालसा प्राणेशमेतद्चे