SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 新 ठिनमस्ति । पुनरत्र अमर केतुनामा राक्षसेन्द्रो जनान् हिनस्तीति श्रुव मया । इतोऽन्यत्र कुत्रापि समीपे मिष्टं वारि नास्तीत्यत्रैव पोतः स्थाप्यताम् । इत्युदीर्य पोतः स्थापितस्तदा राक्षसभीत्या केऽपि तस्मादुसीर्य जलान्यानेतुं नोत्सेहिरे । तदा दयासिन्धुः स उत्तमकुमारः पोतादवतीर्य कूपस्थानमागतस्तत्र कूपे डोरकं पातयन् जलार्थिनो भयाद्दूरे स्थितान् लोकानवोचत् मो लोका ! भागच्छत जलमाहरत यतो मयि सति राक्षसः कमपि पराभवितुं न शक्ष्यति । तदनु स तद्राक्षसेन्द्रसमीपमुपाविशत् तदालोक्पाव्येऽपि पात्रहस्तास्तत्राऽभ्ययुः । तं सर्वे कूपे गुणं पातयामासुः परमख लिमात्रमपि जलं केऽपि नाऽऽददुः । तत्रात्रसरे कुमारश्चिन्तयतिअहो ! जलं दृश्यते परं पात्रे कथं नाऽऽगच्छति । एते च वृषाकुलाः पीडयन्ते । अतोऽत्र केनापि कारणेन भवितव्यम्, लोकाश्च कूपान्तः पश्यन्तः स्वान्ये राक्षसभीतिमावहन्ति । तदा पोताधिपेनोक्तम्- कोऽप्येतदन्यः प्रविश्य जलानि समानेतुं शक्नोति ? परं क्षभीत्या कोsपि तदा नाऽवदत् सर्वे मौनमाजग्मुः । तदा वीरशिरोमणिः परमसाहसिकः परोपकरिष्णुः कुमारो लोकैर्निवारितोsपि परदुःखमसहिष्णुस्वभावतया गुणं दृढं बध्वा तदवलम्बनतः कूपान्तर्ययौ तत्र च जलोपरि स्वर्णजालकमपश्यत् । तद्वीक्ष्य दध्यौं- अहो ! ईर्श जालकं कुत्रापि न दृष्टं न श्रुतम, अत्राऽपि कोऽपि हेतुरस्ति तदनु स बलेन जालकमत्रोटयत् । ततो जल सर्वे यथेष्टं नीतवन्तः सर्वे तुष्टुवुव कुमारसाहसम् । अत्रापि भाग्यं परीक्ष्यमिति ध्यात्वा कौतुकी स इतस्ततः पश्यन् कूपभिम्येमागे समुन्नतमेकं जालकं पुनर्ददर्श, तदन्तश्च स्वर्णमयुसुरत्नजटितसोपानपंक्तिरालोकि । ततस्तेन कुमारेण तज्वालकान्तः प्रविश्यात्रे गच्छता दिव्यमेकं प्रासादमालोक्य सद्वारि वृद्धैका स्त्री दृष्टा । तत्रान्तिकमागतं कुमारं साध्वादीत्भाग्यमुक्त ! त्वं कोsसि १ राक्षसेन्द्रं भ्रमरकेतुं किं न जानासि यदत्राऽऽगतोऽसि १ तदुक्तमाकर्ण्य कुमारों जगाद - भो वृद्धे !
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy