SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ शालिने राज्य दवाऽत्मसाधनाय दीक्षाजिघृक्षा समुत्पदे । अथैवं चिन्तयन स राजा नवमश्वमारा पथि गच्छन् तुरगगतिमान्य प्रधानमपृच्छ तू-तदा तपस्थः स उत्तमकुमार ऊचे । भो राजन् ! एष घोटको महिषीक्षीरमपिवदतो मन्दगतिरेतस्यास्ति । तद्वच आकर्ण्य राजा तमपृच्छत्-भो वत्स! त्वयैतत्त्व थमवेदि ? तेनोक्तम्-राजन् ! अश्वविद्यां जानामि । तदा नृपोजक्-त्वदुक्तं सत्य- | मस्ति शैशय मृतमानकोऽसौ महिप्याः क्षीरं पपौ। पुनरुक्तम्-हे सौम्य ! त्वं कोऽसि ? कुत्र ते वसतिर्विद्यते । तदोत्तमकुमारो मृपस्य यथोचितं प्रश्नोत्तरमदात् । नृपो नूनमसौ कोऽपि राजकुमारोऽस्तीति मत्वा तमेवभवदत्-हे सौम्य ! त्वं ममेदं राज्यं गृहाण । | यतोऽहं संसारादुन्निोऽस्मि, सेनोक्त-हे पितः । त्वदुक्त सत्यमस्ति, परं ममेदानीमनेकदेशाटनचिकीवास्ति पश्चाद्यथा कथयिIPI प्यसि तथा करिष्यामीति निगय ततोऽग्रेञ्चलत। अथानुक्रमेण स भृगुकच्छनगरमागत्य नगरश्रियं पश्यन मुनिसुव्रतस्वामिचैत्यमालोकितवान् । तत्रान्तः प्रविश्य भक्त्या प्रभु नमस्कृत्य यथाविधि संस्तुत्य बहिरागतः । तत्रैव कस्यचिन्मुखादशृणोत्-यदेतश्नगरश्रेष्ठी कुबेरदत्तनामा पोतव्यापारी क्रेयवस्तुभिः पोतं भृत्वाऽष्टादशशतयोजनात्परं मुन्धद्वीपं जिगमिषति । तत उत्तमकुमारस्तदन्तिक मला भाटकं निर्णीय तेन सह तत्राऽगच्छत ततः पोतः समुद्रमार्गेण घचाल । अथ कियदिनानन्तरं समानीतजलनिःशेषे सर्वे तृषाकुलाचिन्तामापुः । तदा द्वीपान्तरं मिष्टानि जलानि लातुमागताः सर्वे । तत्र ते जलानि ललुः पश्चासत्र भ्रमर के तुराजो राक्षससैन्यसमाकुलस्तत्राऽऽगस्य कियतो लोकान् पादत- लैरपीलयत् । कियतो जनान निजकच्छेऽग्रहीत कियतो निजपाणि भ्यां जग्राह । तीन्या कियन्तो लोकाः पोतान्त शुरित्यादि । लोकदर्थनमालोक्य म धीरः सस्यवादी दयालुस्तै राक्षसराजमवादीत । भो राक्षसेन्द्र । दीनान कि कदथर्यसि ? यदि युयुत्ससि ,
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy