________________
अथ २-सम्पद-लक्ष्मी-विषये-मालिनी-छन्दसिपर वारशिगो स्वाया विश्व होघे, जिण विण गुण विद्या रूपने कोन जोवे । - अभिनव सुखरी सार ए अर्थ जाणी, सकल धरम एषी साधिए चिस आणी ॥ ३ ॥
इह जगति सम्पसिमतामखिलं जगदश्यतो याति । तमर्थ विना महानपि गुणवान विद्वान रूपवान शोभते । सम्पत्तिमांस्तु धीविद्यादिगुणहीनोऽपि लोके संपूज्यते सबैश्च रूपवान गुणवानुच्यते । यदाहलक्ष्मीभूपयते रूपं, लक्ष्मी प्रयते कुलम् । लक्ष्मीभूषयते वियां, सल्लिक्ष्मीविसर्वो लक्ष्म्या विशिष्यते ॥ १ ॥ ___इति हेतोः सर्वेषां गुणानां सदन, लक्ष्मीरवास्ति लौकिकसकलविधसुखस्य मूलमपि सैवास्ति । धनेन सुख प्राप्यते पुनर्धोऽपि समुत्पद्यते । अपि च वित्तस्थैर्यमपि संभवति धनसद्भावे ॥ ३ ॥
अथ संपदाऽऽप्तसुम्बस्योत्तमकुमारस्य २-दृष्टान्त:वाराणसीनग- मकरध्वजो राजाऽस्ति तत्पत्नी लक्ष्मवती विद्यते । तयोः पुत्रः शीलवान सत्यवक्ता दयालुायनिपुणः | स्वधर्मतत्परः परदाराविमुखः सन्तोषी देवगुरुभक्तिकरो धर्मानुरागी परोपकर्ता द्विसप्ततिकलाकौशलवान नाम्नोत्तमकुमारोऽस्ति । | 15 स चैकदा देशान्तरं निजमाग्यपरीक्षायै निरगासतोऽनेकनगरप्रामपट्टगादिकौतुकं पश्यन् चित्रकूटगिरिमागच्छत् । तत्रत्यनृपस्य |
महासेनस्य मेवाड-मालय-मरुदेश-सौराष्ट्र-कर्णाटकप्रमुखदेशाधिपस्य निरपत्पत्त्यसमुत्पनत्रैराग्यस्य कस्मैचियोग्याय सत्पुरुषाय गुण