________________
गावली
निश्चल एवातिष्ठत् । किन्तु तस्य दष्टप्रदेशतो रक्तं न निरगात् पय एव किश्चिदुदगच्छत् । तदाश्वयं विलोक्य स दध्यो अहो ! अन्येषां मया दष्टे रक्तं प्रसवति, एतस्य तु दुग्धं बहति, इति महाश्चर्य लगति । इत्थं विचिन्तयन् स प्रभुणा भणितस्तथाहि-हे चण्डकौशिक ! इदानीमपि स्वं ने प्रतियुद्धोऽसि ? कोपकरणादेव त्वमत्र सर्वभयदो भीषणः सोऽभः | अधुनापि तथा कुरुष्व येनेम संसारमुचीर्य सवगतिमधिगच्छ । इति प्रभुमुखाच्छ्रुत्वा सातजातिस्मरणो बिलाइ बहिरागतः स फणी प्रई त्रिःप्रदक्षणीकृत्य त्रिवारं शिरसा नमस्कृत्य तमचे-हे स्वामिन् ! शरणागतवत्सल ! मामधुना तारय तारय । हे अनन्वभवसन्तापवारक ! संसारसागरनिमज्जप्राणिसमुद्धरणपटो ! मद्भाग्योदयवसादेवावाऽऽगतोऽसि ततो निरशनं व्रतं दीयतां तदा प्रमुस्तस्मै पञ्चदशदिवसानशनमदात् । तदनु गृहीताऽनशनः स स्वशरीरमुत्ससर्ज । तथाहि-ममैतच्छरीरे ममता नास्ति, यदेतदनित्यमित्यवार्य मुखं बिलान्तनिधाय शेषाई बहिविधाय तस्थौ । ततःप्रभृति कस्याऽप्यपराधं मनागपि नाऽकरोत् । ततश्च नागदेवः सर्वोपरि तुष्टोऽभुदतो न कमपि कदापि दशतीति लोकास्तं तुष्टुवुः । अस्माकमेष पूज्य इति विदन्तः सर्वे जनास्तं भक्त्या पूजयन्ति स्म । तद कियन्तो घृतं, कियन्तो दुग्धं, चान्ये नवनीतमित्यादि नित्य क्षेप्तुं लमाः । ततस्तच्छरीरं घृतमलकीटिकाः समागस्य भृशं भक्षयन्ति स्म । तदनु तत्कायवालनीय सहस्रच्छिद्रतामापत् । तथापि स शमतां न जहाति स्म । ततः शुभयानतो मृत्वाऽष्टमदेवलोकं गतः । अयमत्र सार:-यथा भगवान् श्रीमहावीरस्वामी सर्पमुद्धर्तुकामस्तदंशनजां पेद नामसोढ । । तथैव परोपकारहेतवे पैरपि दुःस्त्रं सोढव्यं तत्सर्प इव शमतां विप्रधः परानुपकरिष्यति स धुरमुभयलोके मुखी भविष्यति ।।