________________
अथं १-स्वपरहितचिन्तन-विषये-मालिनी-छन्दसिपरहित करवा जे चित्त उच्छाह धारे, परकृत हित हीये जे न कोई विसारें।
प्रतिहित पर थी ते जे न वांछे कदाई, पुरुष-रयण सोई बंदिये सो सदाई ॥१॥ - ये हि सदैव परेषां हितं कसुत्साह दधति पाञ्छन्ति च । ये च कदाचित्सकृदपि परकृतोपकारं न विस्मरन्ति । तथा परानुपकृन्य बराः प्रतिफले जनादिर हिमालि जि रत्नसभिभाः सत्पुरुषाः सदैव लोकमान्याः सन्तस्सर्वत्र जयन्ति ॥ १॥
निज दुख न गीने पारकुं दुःख वारे, तिणतणि बलिहारी जाइये कोड़िवारे ।
जिम विषभर जेणे डंक पीड़ा सहीने, विषधर जिनवीरे यूझव्यो ते वहीने ॥ २ ॥ ये सत्पुरुषा दुःखानि सहमाना अपि परेषां दुःखं निराकुर्वते ते जनाः सदा सर्वेषां चन्दनीया विलसन्ति । यथा-वीरप्रमअण्डकौशिकमहाहिदंशनवेदनां सहमानस्तस्मै प्रतिबोधमदात् । तत्प्रभावतः सोऽष्टमसहस्त्रारदेवलोक प्राप्तवान् । एवं यः स्वयं दुश्लीभवमपि परकीयक्लेशं वारयति हितश्च करोति स एव धन्यो जगत्पूज्योऽस्ति ॥ २ ॥ . अथ परहितचिन्तकमहावीरस्वामि-करात्माचण्डकौशिकयोः १-कथानकम्
· क्याहि-चण्डकौशिकनामा फणी भवान्तरे साधुरभूत । स चैकदा कनिष्ठशिष्येण सह गोचर्यं गतः। अग्रे गुरुः पृष्ठे च शिष्य इत्ये चलतस्तस्य गुरोः पादतलेन मर्दितो मयको ममार । परं गुरुर्नाऽपश्यत् शिष्यो दृष्टवान स वदा गुरुमवक्-स्वामिन् ! मा