SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयोऽर्थवर्गः प्रारभ्यते । vouse, "vresafadevadeeve अथार्थवर्गे हितचिन्तनश्री,-मितम्पचार्थ्यस्वमहीशसेवाः । खलादिमैत्रीव्यसनादि चैव,-मिहाऽधायः कतिचिरप्रसंगाः ॥१॥ तत्र स्वपरहितचिन्तनं १, सम्पद-लक्ष्मीः २, कृपणता ३, अर्थी याचना ४, अस्त्र-निर्धनता ५, राजसेवा ६, खलता-दुर्जनता ७, आदिशब्दादविश्वासः ८, मैत्री-मित्रता ९, सप्तकव्यसनानि-पूत-क्रीड़ने १०, मांस-भक्षणं ११, पौर्य करणं १२, मद्यपान १३, वेश्याऽऽसक्तिः १४, आखेटकं १५, परस्त्रीप्रसंगच १६, पुनरादिशब्दातू-कीर्तिः १७, मन्त्री १८, कला १९, मुर्खता २०, लखा २१, चैवमर्थवर्गेऽस्मिले कविंशतिविषयाः क्रमेण पर्यन्ते ॥ १॥ +000ROOCHOdonom
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy