SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ निशदिन जिनकेरी जे करे शुद्ध सेवा, अणुव्रत धरि जे ते काम आनंद देवा । चरम जिनवरिंदे जे सुधमें सुवास्या, समकिति सतवंता श्रादका ते प्रशंस्या ॥ ७६ ।। किश्च शुद्धमनसा दिवानिशं प्रभुसेवातत्परः, तथाऽणुव्रतपरिपालको द्वादशविधवताराधक ईदृग्गुणविशिष्टः श्रावक आवन्दनामा | कामदेवनामा चाऽभूत् । ययोः सम्यक्त्वं धर्मदृढत्वं सत्यवादित्वं च जिनवरेण श्रीवीरप्रभुणा वर्णितं स्वमुखेन तौ च प्रान्ते । सौधर्मे देवलोके समुत्पन्नावभूताम् ॥ ७६ ॥ ___ अथ दृढधर्मे कामदेवश्रावकस्य ४८-कथानकम्___ यथा-चम्पापुर्या धर्मध्यानकधामा कामदेवनामा श्रावको निवसति स्म स चैकदा कायोत्सर्गध्याने रात्रौ तस्थौ । तस्मिन्नवसरे द्वा- । त्रिशलापविमानस्वामीप्रथमदेवलोकाधिपतिः स्वसदसि तत्पईसामकरोत् । तदाकर्ण्य कश्चिन्मिथ्यात्वी देवस्सत्परीक्षायै वाऽऽत्य गजरूपं विकृत्य तमधःपात्य दन्तैरपीलयत् तथापि स ध्यान न जहौ । तदनु महाकायं सर्परूपं विकृत्योच्चैः फूत्कृर्वन्मुहुर्मुहुस्तं इदंश । परमेतावत्युपसर्गेऽपि स निश्चलतां नाऽस्यजत् । ततो राक्षसरूपं विकृत्याट्टहासं विदधदनेकथा तममीषयाच घोरोपद्रवमकार्षीत । इत्थं रात्रौ चतुर्याम तदुपद्रुषोऽपि मेरुवभिश्चल एवाऽदर्शि तदनु तत्पदे प्रणतो देवः स्वाऽपराधं धमयित्वा निजस्थानमगात् । एतदेवाह-उपदेशमालायां देवोहि कामदेवो, गिही वि नवि चालिभो तवगुणेहिं । मत्तगइंदभुभंगम-रकरणसघोरक्षासेहिं ॥१॥ "देवैः कामदेवो गृही-गृहस्थोऽपि नापि पासितस्तपोगुणेभ्यो,मत्तगजेन्द्रजङ्गमराक्षसवोराहासः। ततः प्रभाते ध्यान
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy