SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ समाप्य श्रीषीरप्रस वन्दितुमगात तत्र च वन्दनानन्तरं प्रदशविषपर्षदने तमेवं प्रशस यथा-मो लोका । एष कामदेवः भाषको भूत्वापि या नियममपालयत् तादृशनियमपालयितारः साधवोऽपि विरलाः सन्ति । तदनु नैशिकोपसर्पजात सर्वानवोचत । ततः श्रमणाः श्रमण्योऽपि जिनवचनं तत्तथेति कृत्वा पालयन्ति निरतिचार चारित्रं सहित्वोपसर्गान् । ततो इष्टस्तुष्टः पृष्ठा प्रश्नान्स लन्धप्रश्नपरमार्थः कामदेवश्राद्धो बन्दित्वा वीरं गतः स्वगृहमिति तथैव सर्वैः सुश्रावकैर्भाव्यम् । इम अरथ रमाला जे रची सूक्तमाला, धरमनृपति-बाला मालिनी छंदशाला। घरममति धरंतां जे इहां पुन्य बांध्यो, प्रथम धरम केरो सार ए वर्ग साध्यो ।। ७७ ॥ सूतानि सुमाषितान्येव मुक्ताया आवली पंक्तिरित विद्यन्ते यस्यां सैषा मुक्तमुक्तावली धर्मराजस्य पुत्रीवनिरवधं छन्दोऽर्थादिदोषरहितं सर्वमंगं यस्यास्तथाभूता, अत एव महार्था उदारार्था अपि च वैराग्यादिसद्रसैराध्यतरा तथाऽनेकैः शार्दूलविक्रीडितेन्द्रबञोपेन्द्रवज्रास्वागतापसन्ततिलकादिवृत्तनिवद्धाऽपि प्रायेण सर्वजनश्रवणसुखरुचिररसोत्यादक-मालिनीवृत्ते निर्मिता । ततस्तामेना! धविधानशालिनी सरलसरससंस्कृतमयीं सूक्तमुक्तावी धर्मधिया ये पठिप्यन्ति ते धर्मराधि मन्धिष्यन्ति ततवान्ते सर्वसुखानीप्सितानि प्राप्स्यन्ति ।
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy