________________
सी
सुखमनुभवति । अतो निजनिजविषयगत्वराणि स्वेन्द्रियाणि निजायत्तानि कृत्वा सर्वैर्गुप्तेन्द्रियगणैरेव माव्यम् ॥ ७० ॥ अथ ३० प्रमाद - विषये-
सहु मन सुख वांछे दुःखने को न वांछे, नहि धरम चिना ते सौख्य ए संपजे छे ।
इह सुधरम पानी कां प्रमादे गमीजे ?, अति अलस तजीने उद्यमे धर्म कीजे ॥ ७१ ॥
इद सर्वे लोकाः सुखं वाञ्छन्ति, दुःखं केऽपि नेहन्ते । परन्तु स्वर्गमोक्षसुखनिदानं धर्म विना सुखमनुभवितुं न शक्यते । ईदृशं धर्ममासाद्य ये तत्र प्रमादाऽऽलस्यादिकं विदधति, ठेभ्योऽधिका विमूढाः पापपरायणाः पामरा: के सन्ति १ न केऽपीत्यर्थः । अतः प्रमादं त्यक्त्वा चेह परलोके सुखसौभाग्यादिदातरि धर्मे सत्याणिवर्गेण सदैव यतितव्यम् ॥ ७१ ॥
इह दिवस गया जे तह पाछा न आवे, धरम समय आले कां प्रमादे गमावे ? |
धरम नवि करें जे आयु आले चहावे, शशिनृपति परे त्थं सोचना अंत पावे ॥ ७२ ॥ किश्च - भो जीवा ! यद्दिनं याति तद्दिनं पुननैवाऽगच्छति, इति पश्यद्भिर्भवद्भिः प्रमादालस्यादिपारवश्येन धर्नसमयो वृथा न गमनीयः । धर्ममकुर्वता निजायुचैव हार्यते प्रान्ते च स शशिराज इव पश्चात्तापमुपैति तत्कथा धर्मत्रर्गे ९ प्रबन्धे द्रष्टव्या ॥ ७२ ॥ अथ ३१ - साधुधर्म - विषये, शार्दूलविक्रीडित छन्दसि - जे पंच व्रत मेरु-भार निवहे निःसंग रंगे रहे, पंचाचार घरे प्रमाद न करें जे दुःपरीसा सहे ।
पांचे इन्द्रि तुरंगमा वश करे मोक्षार्थने संग्रहे, एवो दुष्कर साधु-धर्म धन ते जे ज्यूं ग्रहे त्यूं वहे ॥७३॥