________________
कीचक भीमेन दुर्दशीकृतः कालं नीतः । तथैव जानक्या रामपत्न्या अपहारेण लङ्केशः सकुले रामचन्द्रेण विनाशितः । सभा कन्दर्पषगो भवन् रथनेमिमुनिरपि स्वपत्नीमिव चारित्रवतीमतिरूपवतीमनानृतसर्वाङ्गी नेमिनाथ प्रभोः पत्नी राजीमतीमालोक्य तामपि विषयसुखमयाचत । परन्तु तत्राऽवसरेऽनेकदृष्टान्तैः सा सती साध्वी राजीमती तं प्रतिबोध्य मार्गमानीतवती । तदनु सोऽपि भगवतः पार्श्वे तन्प्रायश्चितमकरोत् । यतो विषयिणो जना अनार्या एव भवन्ति, अतोऽहमेवं न स्वामिति निषयो हातव्यः ॥ ६८ ॥ अथ २९ - इन्द्रिय-विषये
गणतं
गागा, इक इक विषयाथी ते लहे दुःख जंगा ।
जस परवश पांच तेनुं शं कहीजे ?, इम हृदय विमासी इन्द्रि पांच दमीजे ॥ ६९ ॥
इह खलु यधेकैकस्यापीन्द्रियस्य वशीभवन्तो गज-मीन- पतङ्ग- अमर - मृगादिजीवा महादुःखिनो जायन्ते तर्हि ये जीवाः वेन्द्रियैर्वशीकृताः सन्ति तेषां दुःखजातन्तु गदितुं नैव शक्यते । अतः सर्वैः सर्वाणीन्द्रियाणि जेतव्यानि । अन्यथा तेषां सुखस्य लेशोऽपि न संभवति न संभविष्यति चेह परलोकेऽपि ।। ६९ ।।
विषय- वन चरंतां इन्द्रि जे ऊंटड़ा ए, निज वश नवि राखे तेह दे दु:खड़ा ए ।
अवश करण मृत्यू ज्यूं अगुप्तति पामे, स्वच्श सुख लह्यां ज्यूं कूर्म - गुप्तेन्द्रि नामे ॥ ७० ॥ अस्मिन् विषयवने यस्येन्द्रियगण उष्ट्र इव स्वैरं चरति, सदैव स दुःखमाप्नोत्येव । यश्च गुप्तेन्द्रियगणः स कूर्म व सदैव