SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ 11 यहि पर्वतस्य साहाय्यं स्वचसा करिष्यामि | तदनु हृटा सा गृहमाययौ सर्वमपि पर्वतभवादीत् । अथ द्वितीय दिने पर्बतनारदौ नृपसदसि समेत राजाऽविदितवृत्त इवाऽऽगमनप्रयोजनं तावपृच्छत् । तदा पर्वतोऽवदत्- हे राजेन्द्र ! स्वभावयोः सहाध्यामी विद्वानसि । यस आव विवदमानौ भवत्सविधे समागताः । ' अ ' शब्दस्त काम यो सोच्यते नारदश्च त्रैवार्षिको बीहितदर्थ इत्यालपति, कः साधीयानर्थ इति भवता वाच्यः १ राजा किश्चिद्विचार्य जगाद । अहन्तु पुरा गुरुणोक्तं तदर्थं त्रैवार्षिकं व्रीहिमजश्वापि स्मरामीति मिश्रवचनं जगाद । तदा नारदोऽवदत् त्वमपि जगति सत्यवती भूत्वा मृषा भाषसे, आश्चर्यare | अथ तत्कालमेव शासनदेवता मृषावादिनं तं वसुराजं सिंहासनादधः पातयामास तेन तदैव स मृत्वा नरकमगमत् । अहो ! एवमेकवारमप्यलीकभाषणाद्यदि वसुराजस्य नारकी गतिरजायत, तर्हि भूयो भूयोऽसत्यं भाषमाणस्य यादृशी गतिः स्यात्सा तु के लियेचैव । अतो धर्ममर्मविद्भिः समरैरनृतं कदापि नैव भाषितव्यम् । सत्यमेव सर्वदाखिलसुखेप्सितैः सर्वैर्वक्तव्यम् । अथ २४ - पौर्घ - विषये पर घन अपद्वारे स्वार्थपे चोर हारे, कुल अजस वधारे बंध घातादि धारे । पर धन तिण देते सर्प ज्यूं दूर वारी, जग जन हितकारी होय संतोषधारी ॥ ५९ ॥ तथाहि ये केचन कुलमर्यादां हित्वा स्वार्थसाधनाय परधनानि चोरयति । तेषां लोके महती निन्दा जायते, राजकारागारनिवासादिकमाप्नुवन्ति । इलमपि कलङ्कितं कुर्वते कुत्रचिचौरा मार्गन्ते च । अतः सर्पादिन चौदविदूरे स्वात । सदैन स्वमाग्यानुकूलोपलम्भया यत्किश्चिदपि सम्पदेव सन्तोषिया माव्यम् ॥ ५९ ॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy