SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ निशदिन नर पामे जेही दुःस्व कोड़ी, तज तज धन चोरी कष्टमी जेह ओरी । पर विभव हरंतो रोहिणो चोर रंगे, इह अभयकुमारे ते ग्रयो बुद्धि संगे ॥ ६ ॥ कि-चौरा विवानिशमनेकधा दुःखराशिमधिगच्छन्ति । अतःपरद्रव्यापहारमनेककष्टदाने कारागारं मत्वा त्रियोगेन स्वस्तिमेव भव्यजनाः । सूर्य सर्वे चौर्य त्यजत । नो दिह परलोके चैतत्फलयाककाले केऽपि त्रावारो नैव भवेयुः । पश्यत, स्मरत, - रोहिणीयनामान चोरमभयकुमारो बुद्धिचातुर्येण यथाहीदिति तयाऽन्येऽपि नृपादिभिर्निगृहीता महादुःखानि प्राप्नुपः ॥ ६॥ अब २५-कुशील-विषयेअयश पड़ह वागे लोकमां लीह भागे, दुरजन यह जागे जे कुले लाज लागे। सुजन पण विरागे मा रमे पण रागे, परतिय रस रागे दोषनी कोडि जागे॥ ६१ ॥ इह संसारे नृणां परस्त्रीसङ्गतः सर्वत्र निन्दा जायते अपातः श्याममुखा भवन्ति शत्रवश्वोत्पद्यन्ते । कुलमवदातमपि मलिनीभवति सत्पुरुषैश्च तेऽनाद्रियन्ते। किंबहुना परस्त्रीरागतो दोषकोटिरुत्पद्यते अतः परदाराः परोपिछटवदग्राझं मत्या सदैव त्याज्या:॥६१।। पर तिय रस रागे नाश लंकेश पायो, पर तिय रस स्यागे शील गंगेय गायो।। द्रुपद जनक पुषी विश्व विश्वे विदीती, सुर नर मिलि सेवी शीलने जे घरंती ।। ६२ ।। यह महाबलीयान मतिमानपि रावणः परस्त्रीरसरागतः सीतामरहतवान् । ततो रामचन्द्रः सारे राषण सङ्कलमनी AAAAE
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy