________________
मजं छार्ग शियमच्यापयत् । तदाकर्णयबारदस्तमवन-मोः पर्वत ! स्वमनर्थ क्यारोषि ! गुरखा पाठनका खा मा बसु18 राजश्च त्रैवार्षिक वीहिमेव 'अज'पदवाच्यमाघचक्षिरे । पर्वतोजदत त्वमेवाप्लीके जल्पसि, अहं तु मयोकं गुमिस्त
वालपामि । इत्थं तयोर्महान विवादो जातः । प्रान्ते द्वाभ्यामेतद्विवादनिर्गता सहाध्यायी वसुराजोवधारितः । दितीयेनि । तौ नारदपर्वतौ विवदमानौ स्तः, इति विदित्वा तन्माता रहसि पर्वतमकोचत-दे पुत्र ! नारद एव सत्यं वक्ति । अहमपि त्वापत्मखात्तथैव जानामि राजा च सत्यवक्ताऽस्ति, स कदापि मिथ्या नैर वदिष्यति ततस्तेऽकीर्तिः प्रसरिष्यति। पुत्रोऽवदत-हे मात!! वं नृपान्तिकं याहि, मदुक्तं यथा सत्यं भवेत्तथा यतस्व । अथ पर्वतजननी नृपान्तिकमगमत् तथागतां गुरुपत्नीमासनादिना ] सत्कृतां प्रणम्य राजा तामपृच्छत-हे मातः । किमर्थमागतासि ! तदद साक्-पुत्रभिक्षार्थमागताऽस्मि । हे मावः। तव | पुत्रस्य बालमात्रमपि का कुटिलीकुर्यात् । तद्वेषी नैव जीविष्यति । इत्थं नृपोक्तमाकर्ण्य नारदपर्वतयोविवादं विज्ञाप्य विशेषतः । प्रार्थितवती-हे राजन् ! यथा मत्पुत्र एव विजयेत नारदोक्तमलीक भवेत् तथा सदसि वया वाच्यम् । सदा राजाच-18 न्तत्-अहो ! गुरुपत्नी मे मान्याऽस्ति । सर्व भाषते याहमेतदुनयालीकं वदिष्यामि, तर्हि मम महापकीतिः सत्यं बदति नानृतं कदापीति यशोऽपि न स्थास्पति । मया कदापि स्फाटिकमुज्जलमेवसिंहासनमुपविश्य मृषा नाजादि । तत्कपमे-+ तस्कृते वक्तव्यम् ? अहो ! सम्प्रति व्याघदुस्तटीवत्सङ्कटो मे समुपस्थितः । इत्यालोच्य स राजा तामत्रादीत-अवि माता ! भई कस्थाऽपि कृते मृषा न वदामि, न पदिष्यामि । अन्यद्यदादिशसि तदहं करिष्यामि, इति नृपोक्तं धुत्ता सोक्ताती-राजन् ! यदि मत्पुत्रपच न विधास्यसे तर्हि स मरिष्यति अहमपि मृत्वा स्वहत्यां ते दास्यामि, । ततः परवशो नृपोजदत-हे मानव