________________
अथ २३-सत्य-विषयेगरल अमृत प्राणी! सांची अग्नि पाणी, स्रज सन आहि ठाणी सांच विश्वास खाणी ।।
सुमसन सुर कीजे सांचयी ते तरीजे, तिण अलिक तजीजे सांच वाणी पदजेि ॥ ५७ ॥ भो लोका ! इह जमति सत्यप्रभावतो गरलममृतायते अग्निश्च जलवच्छीतलीभवति । सोऽपि स्रगिवाचरति, लोके यशः । कीर्तिश्च प्रसरति । किञ्च सर्वेषां विश्वासपात्रं सत्यमेवाऽस्ति । देवा अपि सत्येन प्रसीदन्ति | सत्यादेव दुस्तरो जगत्सागरस्तीर्यते, अतः सर्वमेषावचस्त्यक्त्वा सत्यमेवाश्रयितव्यम ॥५७॥
जग अपजस वाधे कूड़ वाणी वदंता, 'वसुनपति' कुगत्ये साख कड़ी भरता।
असत वचन वारी सांचने चित्त धारी, वद वचन विचारी जे सदा सौख्यकारी ॥ ५८॥ मिथ्याभाषणेन लोकेऽपकीर्तिः प्रसरति । अलीकसाक्ष्यदानादाजन्मसत्यभापी न्यावी च व सुराजोऽपि दुर्गतिमाप । अतः | सरैव लोकद्धये श्रेय इच्छद्भिर्मेषावादं त्यक्त्वा सत्यं मितं समुचितमेव वक्तव्यम् ।। ५८ ॥
मिथ्यासाक्ष्यदानान्नरकं प्राप्तस्य वसुराजस्य ४६-प्रवन्धःतथाहि-क्षीरकदम्बकनाम्नोऽध्यापकात तत्पुत्रः--पर्वतो, वसुराजो, नारदश्चैते त्रयः सहैव पेटुः । कालगते वस्मिन् पर्वतस्तत्पुस्तत्स्थानेऽध्यापकोऽभूत् । अथैकदा नारदः कुतश्चित्तद्गृहमागतवान् । तत्राऽवसरे पर्वतः “ अबोतव्यमित्यस्मिन् पाठेजशब्दा