________________
पन्यता पोपा सिचानमा पक्षिममामत इष्टवान् । तत्समये स श्येनपक्षी नृगिरा नृपमेवमादा है राजन। त्वमेक मुष्करोषि, एक हसि पर स्वयि धर्ममर्मले नैतत्समटते । अहं तु त्रिमिर्दिनः क्षुधापरिपीडितोऽस्मि भी क्षुधातुरपश्यतोSपि तव दया किमिति नोदेति ? । मम भक्ष्य सवान्तिके समागतमस्ति तन्मे समर्पय येनात्मानं वर्पयाणि क्षुधा मामधिकं वाघते, तद्वेदना मातापरं न सधते । महमाधिपते दास्यामि तब समये नृपोजदता हे सिंचानक ! त्वमितोऽयन्मार्गव, तत्ते समर्प्य तब क्षुधां
शमयामि । सोऽवक्-अन्य प्रयोजनं किम् ? मम तु तदेवेष्यते । मम मांसाऽननं विना कदापि मनागफि तिर्न संभाव्यते ।। हैं। अतस्त्वच्छरणे समागतं मां भक्ष्यमेव समर्पय । तदाकर्ण्य राज्ञाऽचिन्ति-असौ सत्यं वक्ति सर्वेषां नैसर्गिक आहार एव प्रेयान
भवति । अतोऽमुष्मै मांसाऽशिने मालमेव देयम् । पर यदि कपोतं दास्ये लाई कीतिहानिरधर्मश्च हिंसालक्षणो भविष्यति । इति स नैव देयः किन्तु तत्परिमितमांसमेव स्वाझं छित्त्वा देयमस्माभिरिति विचिन्त्य तत्कालं तुलायामेकत्र वं कपोतममुञ्चत् । चैकत्र स्वजां छित्त्वा २ पललममुञ्चत । परं देवमायया कपोतादधिके पलले मक्तेऽपि तत्साम्यं नाध्यगच्छत । सतो राजा प्रधानादिभिर्भणित:-हे स्वामिन् ! एकस्य कपोतस्य कृते निजममूल्यं शरीरं किं विनाशयसि ? नैतत्संघटते । यदुक्तम्| जीवन्नरो भद्रशतानि पश्येत । परं तथापि गिरिवि धर्मनिश्चलो राजा ' देई पातयामि कार्य साधयामि' इति निश्चित्य
सकलजननिषेधमगणयनल्पैसियदि तत्साम्य न जायते तर्हि सकलैरपि शरीरमांसैः स रक्षणीय इत्यवधार्य सकलं वपुः । | सङ्कल्प्य स्वयमेव तुलामारोहत् । तत्राऽवसरे दरसाहसधैर्य विलोक्य स निजदेवरूपेण प्रकटीभूय प्रणम्य राजानं प्रशस्य स्वस्था-1 नमगात । राज्ञोऽपि तनुः पूर्वतोऽप्यधिकोज्ज्वलाभवस । इत्यमेष दयासु सवैरेव दाढय विधेयम् ।