SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अथ २२-दया-विषये... सुकृत कलपवेली लच्छि- विद्या सहेली, विरति रमणि-केली शांतिराजा महेली। सकल गुण येगी जे एका जीवली, पिल छ बरी ते ताधिए मुक्ति मेरी ॥ ५५ ॥ ६ यथा-इह संसारे नूनमियं या सुकृतकल्पवल्ली विद्यते । लक्ष्मीदेव्या अति स्निग्धा सखी, झानस्य सहधरी, विरसिमक्षा | या रानी तस्याः केलिशान्तराजस्य सदन, सर्वेषां सदगुणानांच निदानमीदीं जीवदयां मनसि धृत्वा ये जीवानवन्ति ते निधयेन मुक्ति लभन्ते । अतो हे मव्यजीवाः ! एषा जीवदया बहुगुणा विद्यते । एनामवलम्ब्य बहवो जीवाः संसारसागरमतरन तरिष्यन्ति हा तरन्ति च । " सव्ये पाणा सव्ये भूआ, सम्वे सत्ता सब्वे जीवा न हतचा " इति सकलतीर्थकृतामावेशः । सर्वस्व | भव्यजीवैः सादरेणातिमान्यः ॥ ५५ ॥ निज शरण परेवो शेनथी जेण राख्यो, षटदशमजिने ते ए दया धर्म दाख्यो । तिह हृदय धरीने जो दया धर्म कीजे, भवजलधि तरीजे दुःख दूरे करीजे ॥५६॥ - अन्यच-पथा षोडशस्तीर्थक्षरः शान्तिनाथो भगवान् निजशरणमागत पारास्तमवन् दयाधर्ममदर्शयत् । इत्थमन्योऽपि कोऽपि दयार्दयासुधर्तिभ्यते, स भवप्रपश्चान्मोक्ष्यते । इति सर्वतः प्रधाना दया विधेयैव ॥ ५६ ॥ कपोतदयापालनोपरि मेघरयराजस्य ४५-प्रबन्धः• ! पुरा श्रीशान्तिनाथजीवो दशमे भवे मेघरथाभिधो राजाऽभूत् । स चैकदा सदसि सुखासीनः समागवं वेपमानमेक पारी
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy