________________
तपस्विदः यत्र कन्यास्ताः क्रीडन्ति तत्र चाहि वा त्वां कामयेत वां गृहाण । इति नृपेणाऽभिहिते स तत्राऽऽगतवान् । तं भीषण free सर्वाः कन्याः पलायिताः । एका कनीयसी तत्रैव तस्थौ । तस्यै बैंक पीजपूरफलं स प्रायच्छत् । सापि तं गृहीतवती तदेव तामुत्पाव्य नृपान्तिकमनयत् । राज्ञाऽपि विवाहविधिना सा रेणुका कन्या तस्मैः दधा, करमोश्वन काले घनधान्य दासदासीगोमहिषीरथतुरङ्गादिकं यथेष्टमदायि, तत्सर्व लात्वा सभार्थी मुनिः स्वाश्रममानात् । तत्र स्थिता सा रेणुका यदा योवन' are तदा भर्त्तारमेषमाचचक्षे । हे स्वामिन् । अभिमन्त्रितं चरद्वयं ( हल्यानं ) मे देहि । एकमहमशिष्यामि, अपरं निजभगिन्यै दास्यामि । तापसोऽवक्ते स्वता वाऽस्ति १ साध्य - शिकार नवरदेव ज्यदविश्रद्धयमभिमन्त्रय तस्वै ददौ । साप्येकं स्वयमयुक्त, द्वितीयं स्वत्रे प्रेषयामास । तत उमे अपि स्वसारों गर्भो धृत्वा समये पुत्रौ सुषुवासे । अथ कियत्यपि समयेऽतीते सा रेणुका भर्तारमापृच्छय स्वसुर्मिलनाय हस्तिमागपुरमगात् । तत्र तामालोक्य तद्रूपमोहितो राजा तां रेणुकां स्वैरममुक्त | तेन दुराचारेणान्तर्षनीमपि तामवेत्य जमदग्निस्ततः स्थाश्रममानीतवान् । इतव तापसी विद्यानिपुणस्तत्कुक्षिजः परशुरामः कोपेन शीला मातरं हतवान् । तदनुः हस्तिनागपुरमागत्य भ्रष्टशीलमनन्तवीर्य राजे मध्यम संस्तत्पुत्रः कृत्यवीर्यस्तस्थितर जमदग्नि निधने निनाय | aa एवमानकोप: परशुराम एकविंशतिवारमिमां वसुधां निःक्षत्रिय व्यवत | याः काचिदन्तस्वत्वयो टास्ता अपि जघान । मारिते कृत्यवीर्ये तत्पस्नी सगर्भा तयेन नश्यन्ती 'पनमागस्य कस्यचितापसस्याने भूमिगृहे छनमासीत् तत्रैव तस्याः पुत्र उदपद्यत । भूमिगृहे जावतया सुसूम' इति तन्नाम धृतवती । ततस्तं स तापसः सर्वासु कलासु सुशिक्षितमकरोत् । अथैकदा सज्जातयोचनः स मातरमपृच्छत । हे मातः! पृथ्वीयत्येव वर्तते । तयोक्तं हे पुत्र पृथ्वी